SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ FOR39555555555555555 (३९/१) दसासूयक्बंध छेयसुत्त (६) दमा - ७.८. ९ ८ ) 555555555555555220 CO乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听GC网 खलु एसा मासिया भिक्खुपडिमा अहासुत्तं अहाकप्पं अहामग्गं अहातच्चं सम्मं काएणं फासित्ता पालित्ता सोहित्ता तीरित्ता किट्टित्ता आराहित्ता आणाए अणुपालित्ता भवति ।३२। दोमासियं णं भिक्खुपडिमं० निच्चं वोसठ्ठकाएं तं चेव जावदो दत्ती, तिमासियं० तिण्णि दत्तीओ चाउमासियं० चत्तारि दत्तीओ पंचमासियं पंच दत्तीओ छमासियं छ दत्तीओ सत्तमासियं सत्त दत्तीओ, जत्थ जत्तिया दत्तीओ।३३। पढमं सत्तराइंदियं णं भिक्खूपडिमं पडिवण्णस्स अणगारस्सस निच्चं वोसिठ्ठकाए जाव अहियासेइ, कप्पइ से चउत्थेणं, भत्तेणं अपाणएणं बहिया गामस्स वा जाव रायहाणीए वा उत्ताणगस्स वा पासेल्लगस्स वा नेसज्जियस्स वा ठाणं ठाएत्तए, तत्त दिव्वमाणुसतिरिक्खजोणिया उवसग्गा समुप्पज्जिज्जा, ते णं उवसग्गा० पयलिज्ज वा पवडिज्न वा नो से कप्पइ पयलित्तए वा पवडित्तए वा, तत्थ से उच्चारपासवणे उब्बाधेजा नो से कप्पइ उच्चारपासवणं ओगिण्हेत्तए, कप्पइ से पुव्वपडिलेहियंसि थंडिलंसि उच्चारपासवणं परिठ्ठवित्तए, अहाविधिमेव ठाणं ठाइत्तए, एसा खलु पढमा सत्तराइंदिया भिक्खुपडिमा अहासुत्तं जाव आणाए अणुपालित्ता भवति, एवं दोच्चा सत्तराइंदियावि, नवरं गोदुहियाए वा वीरासणियस्स वा अंबखुज्जस्स वा ठाणं ठाइत्तए सेसं नं चेव जाव अणुपालिता भवति, एवं तच्या सत्त राइंदियावि भवति, नवरं गोदुहियाए वा विरासणीयस्स वा अंबखुज्जस्स वाठा ठाइत्तए, एवं चेव जाव अणुपालिता भवति।३४। एवं अहोरातियावि, नवरं छठेणं भत्तेणं अपाणएणं बहिया गामस्स वा जावरायहाणियस्स वाईसिंदोवि पाए साहटु वग्धारियपाणिस्स ठाणं ठाइत्तए, सेसं तं चेव जाव अणुपालिता भवति, एगराइंणं भिक्खुपडिमं पडिवन्नस्स अणगारस्स निच्चं वोसिठ्ठकाए जाव अहियासेति, कप्पइ से अट्टमेण भत्तेणं अपाणएणं बहिया गामस्स वा जाव रायहाणीए वा ईसिपब्भारगएणं काएणं एगपोग्गलठ्ठिताए दिठ्ठीए अणिमिसनयणे अहापणिहितेहिं गत्तेहिं सव्विदिएहिं गुत्ते दोवि पाए साहट्ट वग्धारियपाणिस्स ठाणं ठाइत्तए, तत्थ से दिव्वमाणुसतिरिच्छजोणिया जाव अहाविधिमेव ठाणं ठाइत्तए, एगराई णं भिक्खुपडिम अणणुपालेमाणस्स अणगारस्स इमे तओ ठाणा अहियाए असुभाए अखमाए अणिस्सेसाए अणाणुगामियत्तशए भवंति, तं०-उम्मायं लभेज्जा दीहकालियं वा रोगायंकं पाउणेज्जा केवलिपन्नत्ताओ धम्माओ वा भंसेज्जा, एगराइयं णं भिक्खुपडिमं सम्मं अणुपालेमाणस्स अणगारस्स इमे तओ ठाणा हियाए जाव आणुगामियत्ताए भवंति, तं०ओहिणाणे वा से समुप्पज्जेज्जा मणपज्जवनाणे वा से समुप्पज्जेज्जा केवलनाणे वा से असमुप्पण्णपुव्वे समुप्पज्जेज्जा, एवं खलु एसा एगराइया भिक्खुपडिमा अहासुत्तं अहाकप्पं अहामग्गं अहातच्चं सम्मं काएण फासिता पालिता सोहिता तीरिता किट्टिता आराहिता आणाए अणुपालिता यावि भवति, एताओ खलु ताओ थेरेहिं भगवंतेहिं बारस भिक्खुपडिमाओ पण्णत्ताओत्ति बेमि ** ३५॥ भिक्षुप्रतिमाध्ययनं ७||★★★ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पंचहत्थुत्तरे होत्था तं०-हत्थुत्तराहिंचुए चइत्ता गब्भह वक्ते, हत्थुत्तराहिं गब्भाओगब्भं साहरिए, हत्थुत्तराहिं जाए, हत्थुत्तराहि मुंडे भवित्ता आगाराओ अणगारियं पव्वइए, हत्युत्तराहिं अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केव,वरनाणदसणे समुप्पन्ने, साइणा परिनिव्वुए भयवं, जाव भुज्जो २ उवदंसेइत्ति बेमि। ***३६॥ पर्युषणाकल्पाध्ययनं ८॥ तेणं कालेणं० चंपा नामं नगरी होत्था वण्णओ, पुण्णभद्दे चेइए, कोणिए राया, धारिणी देवी, सामी समोसढे, परिसा निग्गया, धम्मो कहिओ, परिसा पडिगया, अज्जोत्ति समणे भगवं महावीरे बहवे निणंथा य निग्गंथीओ य आमंतेत्ता एवं वदासी-एवं खलु अनो! तीसं मोहणीयठ्ठाणाई इमाई इत्थी वा पुरिसो वा अभिक्खणं २ आयरमाणे वा समायरमाणे वा मोहणिज्जत्ताए कम्मं पकरेति, तं०- 'जे केवि तसे पाणे, वारिमज्झे विगाहिया । उदएणऽकमम मारेति, महामोहं पकुव्वई॥१८॥ सीसावेढेण जे केइ, आवेढेइ अभिक्खणं । तिव्वासुभसमायारे, महामोहं०॥१९|| पाणिणा संपिहिताणं, सोयमावरि पाणिणं । अंतो नदंतं मारेइ० ॥२०|| जायतेयं समारब्भ, बहु ओंरूभियाजणं । अंतो धूमेण मारेइ० ॥२१॥ सीसंमि जे पहणंति, उत्तमंगंमि चेयसा। विभज्ज मत्थयं फाले०॥२२॥ पुणो २ पणिधीळ, हणित्ता (बाले) उवहसे जणं । फलेण अदुवा दंडेणं० ।।२३।। गूढायारी निगूहिज्जा, मायं मायाए छायए। असच्चवाई निण्हाइ० ॥२४॥ धंसेइ जो अभूएणं, अकम्मं अत्तकम्मुणा । अदुवा तुममकासित्ति० ॥२५|| जाणमाणो पुरिसओ, सच्चमोसाइ भासति । अक्खीणझंझे पुरिसे० ।।२६।। अणायगस्स नयवं, दारं तस्सेव धंसिया । विउलं विक्खोभइत्ताणं, किच्चाणं पडिबाहिरं ॥२७|| उवगसंतंपि झंपित्ता, पडिलोमाहिं वग्गुहिं । भोगभोगे reO1 9555555555555555555 श्री आगमगुणमजूषा : १५३६ 4555555555555555555555555FORORY
SR No.003274
Book TitleAgam 37 Chhed 04 Dashashrut Skandh Part 01 Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages22
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy