SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ RO9555555555555555 b555555555555520 सिंघाडगतिगचउक्कचच्चर जाव परिसा पडिगया जाव पज्जुवासैति, तते णं महत्तरगा जेणेव समणे भगवं महावीरे तेणेव उवागच्छति त्ता समणं भगवं महावीरं वंदंति नमसंति त्ता नामगोयं पुच्छंति त्ता नामगोत्तं पधारेति त्ता एगयओ मिलंति त्ता एगंतमवक्कमंतित्ता एवं वदासी-जस्सणं देवाणुप्पिया! सेणिए राया दंसणं कंखइ जस्स णं देवाणुप्पिया ! सेणिए राया दंसणं पीहेति जस्स णं देवाणुप्पिया ! सेणिए राया दंसणं पत्थेति जस्स णं देवाणुप्पिया ! सेणिए राया दंसणं अभिलसति जस्स णं देवाणुप्पिया ! सेणिय राया नामगोत्तस्सवि सवणयाए हठ्ठतुठ्ठ जाव भवति से णं समणे भगवं महावीरे आदिगरे तित्थगरे जाव सव्वण्णू सव्वदरिसी पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइज्जमाणे सुहंसुहेणं वहिरमाणे इहमागयाते इह संपण्णे इह समोसढे जाव अप्पाणं भावेमाणे विहरति, तं गच्छामो णं देवाणुप्पिया ! सेणियस्स रण्णरो एयमठू पियं निवेदेमो पियं भे भवतुत्तिकट्ट एयमदूं अण्णमण्णस्स पडिसुणंति त्ता जेणेव रायगिहे नगरे तेणेव उवागच्छंति त्ता रायगिहं नगरं मज्झमज्झेणं जेणेव सेणियस्स रण्णो गिहे जेणेव सेणिए राया तेणेव उवागच्छन्ति त्ता सेणियरायं करतलपरिग्गहियं जाव जएणं विजएणं वद्धावेति त्ता एवं वयासी-जस्स णं सामी ! दंसणं कंखति जाव सेणं समणे भगवं महावीरे गुणसिलए चेइए जाव विहरइ, तं णं देवाणुप्पियाणं पियं निवेदामो पियं भे भवतु ।३९। तते णं से सेणिए राया तेसिं पुरिसाणं अंतिए एयमळू सोच्चा निसम्म हळूतुजावहियए सिंहासणाओ अब्भुढेति त्ता जहा कोणिओ जाव वंदसि नमसति त्ता ते पुरिसे सक्कारेति संमाणेति त्ता विउलं जीवियारिहं पीतिदाणंदलयति त्ता पडिविसजजेइ त्ता नगरगुत्तिए सद्दावेइ त्ता एवं वदासी-खिप्पामेव भो देवाणुप्पिया ! रायगिहं नगरं सब्भितरबाहिरियं आसियसंमज्जिओवलित्तं जाव पच्चप्पिणंति ।४०। तए णं से सेणिए राया बलवाउयं सद्दावेत्ति त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! हयगयरहजोहकलियं चाउरंगिणिं सेन्नं सन्नाहेह जाव सेऽपि पच्चप्पिणंति, तते णं से सेणिए राया जाणसालियं सद्दावेति वा एवं वदासी-खिप्पामेव भो देवाणुप्पिया ! धम्मियं, जाणपवरं ॥ जुत्तामेव उवट्ठावेहत्ता मम एयमाणत्तियं पच्चप्पिणाहि, ततेणं से जाणसालिए सेणिएणं रण्णा एवं वुत्ते समाणे हठ्ठतुठ्ठजावहियये जेणेव जाणसाला तेणेव उवागच्छइ त्ता ज़ाणसालं अणुपविसइ त्ता जाणं पच्चुवेक्खइ त्ता पच्चोरूभति त्ता जाणगं संपमज्जइ त्ता जाणगं णीणेति त्ता जाणगं संवट्टइ त्ता दूसं पवीणेति त्ता जाणाई समलंकरेइत्ता जाणाई वरभंडमंडियाई करेइत्ता जेणेव वाहणसाला तेणेव उवागच्छइत्ता वाहणसालं अणुपविसति त्ता वाहणाइं पच्चुविक्खति त्ता वाहणाइं संपमज्जइ त्ता वाहणाई अप्फालइत्ता वाहणाई णीणेति त्ता दूसे पविणेति त्ता वाहणाई अलंकारेति त्ता वाहणाइं वराभरणमंडियाई करेति त्ता जाणगं जोएति त्ता वट्टिमोगाहेति त्ता पओगलट्ठि पओगधरए य समं आरोहइ त्ता जेणे व सेणिए राया तेणेव उवागच्छइत्ता करयल जाव एवं वदासी-जुत्ते ते सामी ! धम्मिए जाणपवरे, आइठ्ठा भदंत ! वगुगाही ।४१। तए णं सेणिए राया भंभासारे जाणसालियस्स अंतिएं एयमठु सोच्चा निमस्स हठ्ठतु जाव मज्जणघरं अणुपविसइ जाव कप्परूक्खए चेव अलंकियविभूसिए नरिद जाव मज्जणघराओ पडिनिक्खमति त्ता जेणेव चेल्लणा देवी तेणेव उवागच्छइत्ता चिल्लणं देवीं एवं वदासी-एवं खलु देवाणुप्पिए ! समणे भगवं महावीरे आदिगरे तित्थगरे जाव पुव्वाणुपुव्विं चरमाणे जाव संजमेणं तवसा अप्पाणं भावेमाणे विहरति, तं महाफलं खलु देवाणिप्पिए ! तहारूवाणं अरहताणं जाव तं गच्छामो देवाणूप्पिए ! समणं भगवं महावीरं वंदामे नमसामो सक्कारेमो संमाणेमो कल्लाणं मंगलं देवयं चेइयं पज्जुवासेमो एतं ण्हं इहभवे य परभवे य हियाए सुहाए खमाए निस्सेसाए आणुगामियत्ताए भविस्सति ।४। तते णं सा चिल्लणा देवी सेणियस्स रण्णो अंतिए एयमठु सोच्चा निसम्म हठ्ठतुठ्ठ जाव पडिसुणेति त्ताप जेणेव मज्जणघरे तेणेव उवागच्छइ ता पहाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता, किं ते ?, वरपायपत्तनेउरमणिमेहलाहाररइयउन्विहियकडगक्खडुएगावलिकंठमुरजतिसरयत-वरवलयहेमसुत्तयकुंडलुज्जोवियाणणा रयणभूसियंगी चीणंसुयवत्थपवरपरिहिया दुगुल्लसुकुमालकंतरमणिज्जउत्तरिज्जा सव्वोउयसुरभिकुसुमसुंदरइयपलंबसोहंतकंतविकसंतचित्तमाला वरचंदणचच्चिया वराभरणभूसियंगी कालागुरूधूवधूविया सिरीसमाणवेसा बहूहिं खुजाहिं + चिलातियाहिं जाव महत्तरगाविंदपरिक्खित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव सेणिए राया तेणेव उवागच्छइ ।४३। तए णं से सेणिए राया चिल्लए देवीए सद्धिं धम्मियं जाणप्पवरं दुरूहति सकोरिटमल्लदामेणं छत्तेणं धरिज्जमाणेणं उववाइयगमेणं जाव पज्जुवासइ, एवं चेल्लणावि जाव महत्तरगाविंदपरिक्खित्ता जेणेव समणे : RORo999999999996555555559श्री आगमगुणमंजूषा- १५३८1555555555555555555555 H IGH
SR No.003274
Book TitleAgam 37 Chhed 04 Dashashrut Skandh Part 01 Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages22
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy