________________
युक्त्यनुशासनं । भेदि भवतुमर्हति तस्यानृतात्मना सामान्येन भेदाभावात् । आत्मान्तरं तु तस्यानृतस्यात्मविशेषलक्षणं स्यात भिदुरं भेदस्वभावं विशेषणभेदात्स्यात् सममभेदस्वभावं विशेषणभेदाभावात् चशब्दादुभयं हेतुद्वयार्पणाक्रमेणेति यथासंभवमभिसंबध्यते न तु यथासंख्यं छन्दोवशात्तथाभिधानात्सहद्वयापंणात् । स्याच्चानृतात्मानमिलाप्यता च सहोभाभ्यां धर्माभ्यामभिलपितुमशक्यत्वाचशब्दोऽनभिलाप्यांतराभिलाप्यांतरभंगत्रयसमुच्चयः स्याद्भिदुरं चानभिलाप्यं च स्यात्समं चाऽनमिलाप्यं चेति स्यादुमयं चाऽनमिलाप्यं चेति सप्तभंगी प्रत्येया।
ननु च न वस्तुनोऽतिशायनं संभवति, सदेकरूपत्वादि. त्येके। असदेकान्तात्मकवादित्यपरे । सवासस्वाधशेषधर्मप्रतिषेधादिति चेतरे। तन्निराकरणपुरःसरं वस्तुनोऽनेकातिशयसद्भावमावेदयन्तिन सच नासच न दृष्टमेक
मात्मान्तरं सर्वनिषेधगम्यम् । दृष्टं विमिश्रं तदुपाधिभेदा
स्वप्नेऽपि नैतत्त्वदृषेः परेषाम् ॥३२॥ ____टीका-न तावत्सत्ताद्वैतं तचं दृष्टमिति स्वभावानुपलंभेन सन्मानं निराक्रियते । तथा हि-नास्ति सन्मानं सकलविशेषणरहितं दृश्यस्य सतो जातुचिददर्शनात् असन्मात्रवदि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org