________________
टोकासहितं। इति कारकं कर्तृप्रधानं तस्य व्यापृतं व्यापारः, कार्य महदादि व्यक्तं, युक्तियोगः संबंधः संसर्गः कारकव्याघृतं च कार्य च ताभ्यांयुक्तिः पुरुषस्य संसर्गों न स्यात्। तथा कारकत्वेनाभिमतं प्रधानं न महदादिकार्यकारि निर्व्यापारत्वात् पुरुषवत् । निर्व्यापार तत् सर्वथाविक्रियाशून्यत्वात् तद्वत् । विकाररहित प्रधानं नित्यत्वादात्मवदिति न कारकव्यापृतकार्ययोर्व्यवस्था। तदभावे च न ताभ्यां युक्तिः पुरुषस्य सिद्धयेत्, तदसिद्धौ च न बंधभोगौ स्यातां मुक्तात्मवत् , प्रधानन्यापारकार्यायोगे हि न धर्माधर्माभ्यां प्रकृतेर्बधः संभवति, तदसंभवे च न तत्फलं सुखदुःखं यस्य भोगो दर्शनं पुरुषस्य स्यात्तदभावे न तद्विमोक्षः प्रधानस्य सिद्धयेद्वंधाभावे मोक्षानुपपत्ते, बंधपूर्वकत्वाद्विमोक्षस्येति समंतदोषं मतमन्यदीयं सिद्धम् । “स्यान्मतं नित्येष्वप्यात्मादिषु भावेषु स्वभावत एव विकारः सिद्धयेत् ततः कारकव्यापारः कार्य च तद्युक्तिश्योपपद्यते इति सकलदोषासंभव एवेति तदपि न परीक्षाक्षममित्याहुः
अहेतुकत्वं प्रथितः स्वभाव
स्तस्मिन् क्रियाकारकाविभ्रमः स्यात् । आबालसिद्धेर्विविधार्थसिद्धि
र्वादान्तरं किं तदसूयतां ते ॥९॥ टीका-स्वभाववादी तावदेवं प्रष्टव्यः-किमयं स्वभावो निर्हेतुकत्वं प्रथितः१ किमुत आबालसिद्धेवि विधार्थसिद्धिरिति?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org