________________
युक्त्यनुशासन। णभंगप्रसंगादसति कारणे कार्यस्योदये विनष्टतमस्य भविष्य तमस्य च कारणत्वप्रसंगस्तस्मिन्नप्यसति कार्यस्योदयात् । एतेन स्वकाले सति कारणे कार्यस्योत्पत्तिरिति पक्षान्तरमध्यपा. स्तम् । कारणत्वेनाभिमतस्यापि स्वाकाले सवोपपत्तेः । त. दित्थं नयनिश्वितोऽर्थो न पारमार्थिकः शासनस्य संभबदायकत्वात्तैमिरिकज्ञाननिश्चितेन्दुद्वयवत् । तथा प्रमाणप्रकृ. तोऽप्यों द्रव्यपर्यायात्मको नांजसः सिद्धयेत, तत एव तद्वत स हि येनात्मना नित्यस्तेनैवात्मनाऽनित्यश्चेद्विरोधो बाधकः, स्वभावांतरेण चेद्वैयधिकरण्यं तस्य प्राप्तं परस्परविरुद्धयोनित्यानित्यात्मनोरेकाधिकरणत्वादर्शनात्, कचिद्देशे शीतोष्णस्पर्शवत्, तयोरेकाश्रयत्वे वा युगपदेकेनैवात्मना नित्यानित्यत्व. योः प्रसक्तेः संकरः स्यात् । येनात्मना नित्यत्वमिष्टं तेनानित्यत्वमेव, येन चानित्यत्वं तेन नित्यत्वमेवेति परस्परगम नात् व्यतिकरः, अयमात्मानं पुरोधाय नित्यो जीवादिरथैः कथ्यते, एवं पुरोधा यानित्यस्तौ यदि ततोऽर्थान्तरभूतौ, तदा वस्तुत्रयप्रसंगस्तानि च त्रीण्यपि वस्तूनि यदि नित्यानित्यामकानि तदा प्रत्येकं पुनर्वस्तुत्रयप्रसंग इति अनवस्था स्यात् । वदि तु तौ ततोऽनन्तरभूतौ तदा जीवाद्यर्थ एव न तावामानौ तदभावात्ते न नित्याचानित्याश्च व्यवस्थाप्यंते, तावेद चात्मानौ न ततोऽपरोऽर्थः स्यादिति कस्यचिन्नित्यत्वानित्यत्वे तौ साधयेयातां । स्वयमेव तौ नित्यानित्यौ स्याता. मिति चेत्तर्हि यो नित्यः स नित्य एव, यथानित्यः सोऽनित्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org