SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ आप वेलित गुणामय लींबुयाद्युपा त्वं निर्भरबाह्वलिसुचंद्रसु चीडां स्तुमः ॥ १० ॥ श्रेयः फली त्वमसि वाग्निकसुंभियाप्रभृत् खाटावनीशवनिताधवनील आर्च्यखः । कस्तूरि आय शरणं मम तत्त्व वीक्ष्यतां जंबीरआं बहुलितोत्तमभाववत्सलः ॥ ११ ॥ डोडिकामान्तभाजी डोडी भीतेर्मानसे सन्मतीराम् । त्वं ब्रह्मat diasi कां करेलां कंकोडायां आमलीलाहि देव ! ॥ १२ ॥ काचरीढ्य वचसां गरीण ! भो भक्तिमुत्पलकलिंगडास्त्वयम् । तारकं इरसत्तुं समाग्रं विधि न समहिति कोहलां स्यतः (१) ॥ १३ ॥ पुण्यानुकूलरिपुगुन्दलजादरीया भ्रांत श्रीमानतुङ्गसूरिप्रणीतं नंद सुनेह लहिगटुं खलु काकरीयात् । पोलीय ओसडसिते विभवेढमील भावात् परा तिलवटी त्वयि भक्तिपूडात् ॥ १४ ॥ मांडा खीरभवो नघीअकरस श्रीखंडना खोबला माहीं सातवराज साखर लवे मेली कमो खाखरां । घाणा ही मनुतूतुयां सदवडा कोरासनारिंगतो फणागिरां कृते उठभस्ते बाउलीआत् प्रभो ! ॥ १५ ॥ मुहूदूधजभवेसाखर साद्दहीन जयसं करंबकः । कर्पटांगणसणशालघोलइ त्वं च लूनभृदयुक्शलीमुखे ॥ १६ ॥ कांत्यानि जायफलकृत्तम एलचीर श्रीचन्द्रमौल्यचलविंग वलक्षकीर्तेः । श्रीज्ञातज ! प्रशमपूर्ण ! तमालपत्र छाया भवे खयरसार निवृत्तिचेताः ॥ १७ ॥ कस्तूरी कमलालिचन्दन लसत्कर्पूरजैत्रानना मोदोद्यद्भवपान फूलसनरी चांहूलबीडां सदा । सोपारीत्वमिति प्रियां रसवतीं कृत्वार्थये त्वां परं सौहित्यं सुमते विनेयसुकृते श्रीमानतुङ्गप्रभो ! ॥ १८ ॥ इति श्रीमहावीरस्तवनम् । लिवीकृतं पं० अमीचन्द्रगणिना ग० श्रीराजचन्द्रवाचनकृते । संवत् १७४२ वर्षे माह वदि २ दिने श्रीदेवासनगरे । भ० ३१ Jain Education International For Private & Personal Use Only २४१ www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy