SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीसिद्धसेनदिवाकरकृतः शक्रस्तवः ॥ (जिनसहस्रनामापराभिधः) ॐ नमोऽर्हते परमात्मने परमज्योतिषे परमपरमेष्ठिने परमवेधसे परमयोगिने परमेश्वराय तमसः परस्तात् सदोदितादित्यवर्णाय समूलोन्मूलितानादिसकलक्लेशाय । ॐनमो भूर्भुवःस्वस्त्रयीनाथमौलिमन्दारमालार्चितक्रमाय सकलपुरुषार्थयोनिरंवद्याविद्याप्रवर्तनैकवीराय नमः-स्वस्ति-स्वधा स्वाहा-वषडथैकान्तकान्तशान्तमूर्तये भवद्भाविभूतभावावभासिने कालपाशनाशिने सत्त्वरजस्तमोगुणातीताय अनन्तगुणाय वाङ्मनोऽगोचरचरित्राय पवित्राय कारणकारणाय तारणतारणाय सात्त्विकदे (दै?)वताय तात्त्विकजीविताय निर्ग्रन्थपरमब्रह्महृदयाय योगीन्द्रप्राणनाथाय त्रिभुवनभव्यकुलनित्योत्सवाय विज्ञानानन्दपरब्रह्मैकात्म्यसमाधये हरिहरहिरण्यगर्भादिदेवतापरिकलितस्वरूपाय सम्यग्ध्येयाय सम्यक्श्रद्धेयाय सम्यक्शरण्याय सुसमाहितसम्यक्स्पृहणीयाय ॥१॥ ___ ॐ नमोऽहते भगवते आदिकराय तीर्थङ्कराय स्वयंसम्बुद्धाय पुरुषोत्तमाय पुरुषसिंहाय पुरुषवरपुण्डरीकाय पुरुषवरगन्धहस्तिने लोकोत्तमाय लोकनाथाय लोकहिताय लोकप्रद्यो. तकारिणे लोकप्रदीपाय अभयदाय दृष्टिदाय मुक्तिदाय बोधिदाय धर्मदाय जीवदाय शरणदाय धर्मदेशकाय धर्मनायकाय धर्मसारथये धर्मवरचातुरन्तचक्रवर्तिने व्यावृत्तच्छद्मने अप्रतिहतसम्यग्ज्ञानदर्शनसद्मने ॥२॥ ___ॐ नमोऽहते जिनाय जापकाय तीर्णाय तारकाय बुद्धाय बोधकाय मुक्ताय मोचकाय त्रिकालविदे पारङ्गताय कर्माष्टकनिषूदनाय अँधीश्वराय शम्भवे स्वयम्भुवे जगत्प्रभवे जिनेश्वराय स्याद्वादवादिने सार्वाय सर्वज्ञाय सर्वदर्शिने सर्वतीर्थोपनिषदे सर्वपाखण्डमोचिने सर्वयज्ञकूलात्मने सर्वज्ञकलात्मने सर्वयोगरहस्याय केवलिने देवाधिदेवाय वीतरागाय ॥३॥ १'निषद्याविद्या' इति ख-पाठः। २'सुधा' इति ख-पाठः। ३'वाङानसामगोचर' इति ख-पाठः। ४ काव्यप्रकाशस्य सप्तम उल्लास उल्लेखोऽयम् "यथाऽयं दारुणाचारः सर्वदैव विभाव्यते । तथा मन्ये दैवतोऽस्य, पिशाचो राक्षसोऽथवा ॥ भत्र दैवतशब्दो 'दैवतानि पुंसि वा' इति पुंस्थानातोऽपि न केनचित् प्रयुज्यते" श्रीरत्नशेखरसूरिविरचिते स्वोपज्ञविवृतिसहिते गुरुगुणषट्त्रिंशिकाकुलके चतुर्थे पत्रे साक्षिरूपिणि निम्नलिखिते पद्ये 'दैवत'शब्दस्य पुंस्त्वेन प्रयोगः "गुरुगौरवाहॊ गुरूपक्रियातः, कलौ देवतोऽपीति सम्यग् मतिम । तमिस्रातमिस्रापहारी कृशानु-वृहद्भानुरित्युच्यते किं न लोकः ? ॥" अत्र 'दैवतोऽपीति' पाठान्तरं समसूचि एतद्ग्रन्थसंशोधकैः साक्षरैर्मुनिरवरश्रीचतुरविजयैः। ५ मार्गदाय जीवदाय शरणदाय बोधिदाय धर्मदाय धर्मदेशकाय' इति क-पाठः। ६ 'आदिस्वराय' इति ख-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy