SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ श्रीमानतुङ्गमुनिवरविरचितं ॥ श्रीमहावीर जिन स्तवनम् ॥ कल्याणधामकरणं घनकेवलश्री - राजीवरोचितमनुत्तरतीर्थराजः । सत्त्वालयं प्रगुणराजिनयप्रमाण - सच्छासनं पटु नवानतमामनन्तम् ॥ १ ॥ श्रीवर्द्धमानेह सतां शिवाय - रुचायुरिष्यो नवि चाउलाला । स आडीयाक्षरपाटवानां, लब्धे त्वयि (?) सेवितथालभाणाम् || २ || -युग्मम् घुडडीश ! सुरार्च्य ! नवा यमी, लघु अषोडन वा यमद्रापदाम् । सपतत्सुरसघोडां स्यु मः प्रबलखारिक चारोलीनताम् ॥ ३ ॥ कः कुली तव मुदाडिमनीहो वीक्ष्य जातिसषजूरति केलाम् । सद्रसाकर महानीमजां हो मंडली फलहुली वरसोलान् ॥ ४ ॥ आज्ञासातपुडी तरारि पिहुला पाजांतिमोटां स्फुरत् माठाज्ञाभव सिंह केसर भलां लाडूरगाडूसमा । यत्राप्नोति सुषांडघीयसगुणा झासांकुलीनः पदे मांडीनामुरुकीर्ति सैव यशसा सेनो सुंहाली ततः ॥ ५ ॥ सारसाकरस आंबिलवाणी जावनांदल साटोरवमांत्वम् (?) । मां त्वादहिवडी रणभूमि व्याधिभाजिनियधेवर सन्तम् ॥ ६ ॥ आचूरिमाला गुलघीअमिश्री दहींथरा राजससाकुचीर्णा । तत्त्वां दया गुंदवडालकंसा कंसारभोच्यै गुललापसीदन् ॥ ७ ॥ किं नारायणमुख्या आंबां केलां सुरासकातलियां । मुः ख खडबूज कपूजिता खांडघी अस्तु ॥ ८ ॥ नावेः शालिलदालितोघृतशुभ त्वं केवडां घारडां भासालवड खांडमीलरसवाग् निःपापडेभ्यो वडी । श्रेयः पूरणकोपलेह भवतो मां चे त्वदाह्वापरे रक्षां बीजतरुं घृणैककरणां केलां गरागां दधेः ॥ ९ ॥ नित्यां प्रियां करमदांगिकचंबरिप्रभा पूषाखी कृतभवैक इरीणदुः कृतः । १ टीकां विना एतस्य पदच्छेदादिपूर्वक संशोधन कर्मणि नाहमलम्, तथापि प्राचीन साहित्यप्रचारकस्ये बारक तापि प्रसिद्धि सर्वथा स्थानीयेति मे मतिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy