SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ २२८ भयहरेत्यपरनामकं नमिऊणस्तोत्रम् Those men who surely daily bow to the pair of feet of Pārsva Tirthankara reach in a moment the desired shore, with their ships unwrecked, (even) in the ocean which is agitated by rough wind, which is terribly noisy on account of big waves and wherein sailors have parted with their occupation in virtue of their being non-plussed and fear-sticken [or in consequence of their being frightened by the ( approaching ) end of happiness and loveliness, or fear of death of their captain]. 4-5 खरपवणुछ्यवणदव-जालावलिमलियसयलदुमगहणे । डझंतमुद्धमयवहु-भीसणरवभीसणम्मि वणे ॥ जगगुरुणो कमजुअलं, निवाविअसयलतिहुअणाभो। जे संभरंति मणुआ, न कुणइ जलणो भयं तेसिं ॥६-७॥-युग्मम् [खरपवनोद्भूतवनदवज्वालावलिमर्दितसकलद्रुमगहने । देह्यमानमुग्धमृगवधूभीषणरवभीषणे वने ॥ जगद्गुरोः मयुगलं निर्वापितसकलत्रिभुवनाभोगम् । ये संस्मरन्ति मनुजा न करोति ज्वलनो भयं तेषाम् ॥] एवंविधेऽपि च नैतेषां ज्वलनो भयं करोति, ये मनुजा जगद्गुरोः क्रमयुगलं संस्मरन्ति इति सम्बन्धः । खरः-प्रचण्डः पवनस्तेन उद्धृतः-इतस्ततो विस्तारितो यो वनदवस्तस्य ज्वालावलिभिर्मलितानि-मर्दितानि सकलद्रुमगहनानि यत्र, वनेऽप्यवान्तरवनानि, यथाआम्रवणमित्यादि । 'मिलिय' त्ति पाठे तु ज्वालावलिभिर्मिलितानि (-सम्पृक्तानि)दह्यमानत्वादिति योज्यम् । तथा दह्यमाना या (मुग्धा) मृगवध्वो-हरिण्यस्तासां यो भीषणो रवस्तेन भियं सनोति-ददातीति भीषणं-भयप्रदं तस्मिन् । यद्वा 'डझं' दाह्यं वा तस्यान्तः-अवसानं, यत्र गतानां अग्निदाहो न भवति दाह्यान्तः, तत्र मुग्धा-ज्वालाकुलिततया तदपरिच्छेदात् मूढाये मृगा-अरण्यपशवः तेषां बहुर्यो भीषणरवस्तेन भीषण इति ॥ जगद्गुरोः-सामर्थ्यात् पार्श्वस्य निर्वापितः-आपत्तापोपशान्त्या सुखीकृतः सकलत्रिभुवनस्य आभोगः-प्रपञ्चो येन तत् । आभोगग्रहणं त्रिभुवने लेशमात्रस्याप्यनिर्वापणनिषेधार्थम् । न करोति ज्वलनः तेषांसंस्मरणकर्तृणां भयम् । अन्येऽपि ये केचन कं-पानीयं निर्वापितसकलत्रिभुवनाभोगं सम्यक ... 'मिलिय' इति पाठान्तरम् । २ 'दाह्यान्तमुग्धमृगवधूबहुभीषण०' इत्यपि सम्भवति। ३ 'कम् अयुग्अलं' इत्यर्थान्तरम्। 'सम्भरन्ति' इति अर्थान्तरपझे। ५०मिलितानि-सम्पृक्तानि' इति क-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy