SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ श्रीमानतुङ्गसूरिप्रणीतम् २२७ Those ( persons ) whose hands, feet, nails and mouth have decayed, whose nose is bent low [ or who desire to drown themselves ], whose loveliness is lost [or has become pale ] and whose limbs in entirety have been burnt by sparks of fire of terrible disease viz., leprosy, once more attain beauty like sylvan trees burnt by conflagration, on their lustre being enhanced by sprinkling of a handful of water of service (rendered) to Thy feet. 2-3 法 अत्र प्रतिद्वारं युग्ममिति तेनैव जलभयापहारमाह दुवायखुभिय जलनिहि, उब्भडकल्लोल भीसणारावे । संभंतभयविसंठुल- निज्जामयमुक्कवावारे ॥ अविदलिअजाणवत्ता, खणेण पार्वति इच्छिअं कूलं । 'पास' जिणचलणजुअलं, 'निच्चं चिअ जे नमंति नरा ॥४-५॥ युग्मम् [दुर्वाक्षुभिते जलनिधौ उकल्लोलभीषणारावे । सम्भ्रान्तभयविसंस्थुल निर्यामकमुक्तव्यापारे || अविदलितयानपात्राः क्षणेन प्राप्नुवन्ति ईप्सितं कूलम् । पार्श्वजिन चरणयुगलं नित्यमेव ये नमन्ति नराः ॥ ] दुष्टो वात:, तेन क्षुभिते जलनिधौ । द्वयोरपि सप्तमीलोपः प्राकृतत्वात् । तथा उद्भटाउदारा ये कल्लोलास्तेषां भीषण आरावः - शब्दो यत्र तैव भीषणः - आरावो यस्य । सम्भ्रान्ताः- किङ्कर्तव्यतामूढाः भयेन विसंस्थुलाः - विह्वला ये निर्यामकाः - पोतवाहकाः तैर्मुक्तः व्यापारः - पोतवाहनादिलक्षणो यत्र यद्वा शं च - सुखं च भा - दीप्तिस्तयोरन्तः - समाप्तिर्यत्र तद्विधं यद्भयं तेन विसंस्थुलाः । अथवा शं-भोगसुखमस्यास्तीति मत्वर्थीये भप्रत्यये शम्भः-पोतनायकस्तस्य यद् अन्तभयं - मृत्युभी स्तेन विसंस्थुलैः निर्यामकैर्मुक्तव्यापारे । एवंविधेऽप्यर्णवे न विदलितं-भग्नं यानपात्रं - प्रवहणं येषां ते तथाविधाः सन्तः क्षणेन प्राप्नुवन्ति ईप्सितं कुलं - रोधः । के ते ? नराः । किं सर्वेऽपि १, नेत्याह-ये नमन्ति पार्श्वजिनचरणयुगलम् । चिअ - अपिशब्दस्यावधारणार्थत्वान्नित्यमेव, न पुनः सकृद् द्विस्त्रिर्वा । यद्वा पार्श्वजिनचरणयुगलं भवतः निच्चा - नीत्वा आत्ममानसे तथा 'अंचिअ' त्ति गन्धादिभिः पूजयित्वा ये नमन्तीति ॥ ४-५ ॥ Jain Education International १ 'निश्च्चं चिभ' इत्यपि स्यात्, तदा नीत्वाऽर्चयित्वा इति प्रतिसंस्कृतं ज्ञेयम् । २ 'शंभाऽन्तभय०' इत्यपि सङ्गच्छते । For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy