SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ ८४ भक्तामर स्तोत्रम् कीर्तिर्दिक्षु सपक्षता गुणिजने यस्माद्भवेदङ्गिनां सोऽयं वाञ्छितमङ्गलावलिकृते श्रीधर्मलाभोऽस्तु वः ॥ १ ॥” इत्थंभूतां धर्माशिषं ददौ । गोपालक्षत्रियो गुरुदेशनां सुधामिवापिबत्, भक्तामरस्तवं पञ्चपरमेष्ठिमन्त्रं चापठत्, शश्वदस्मरत्, जिनधर्मं समाराधयत् । एकदा निशि स्वमे छत्रत्रयादिप्रातिहार्यवर्यं श्रीयुगादिजिनं ददर्श चित्ते तुतोष च । प्रातर्धेनूश्चारयन् भूतलाजलवृष्टिप्रकटीभूतं प्रथमजिनबिम्बं नदीतटे कुटीरके स्थापयित्वाऽऽनर्च ( ग्रन्थाग्रं १००० ) । तत्पुरः स्तवं त्रिसन्ध्यमजपत् । एवं षण्मास्यतिचक्राम । अन्येद्युरेकत्रिंशं वृत्तं स्मरतो गोपालस्य प्रसन्ना चक्रेश्वरी राज्यवरं ददौ । दैववशात् सिंहपुरेशो निष्पुत्रः पञ्चत्वमाप । राजवंश्यानां कलिमालोक्य मन्त्रिसामन्ताद्यैः पञ्चदिव्यान (न्य) भ्यषिच्यन्त । भ्रामं भ्रामं सर्वत्र वने गोपालाय राज्यमयच्छत् (न्) । भृङ्गारेण नीरेणाभिषिक्तः । छत्रेण शीर्षे स्थितम् । चामराभ्यां स्वयमेव लुलितम् । हयेन हेषितम् । कुम्भिना कुम्भस्थलेऽधिरोपितः । निःस्वानेषु ध्वनिरुदलसत् । देवदत्त इति नामा राजाऽभूत् । सिंहासनमलंचकार । चोsयमिति सीमालभूपाला न मन्यन्ते स्म तम् । एवं न जानन्ति ते यथा - "यः प्रमाणीकृतः सद्भि - स्तस्यान्तं न विचार्यते । अतुलेन तुलामेति, काञ्चनेन सहोपलः ॥ १ ॥” - "नेरह नरिंदह रिसिकुलह वरकामिणि कमलाह । अन्तागमणु न पुच्छियइ कह कुसलत्तणु ताह ? ॥ २ ॥” इत्थमविमृशन्तः सामन्ताः कलहायोत्तस्थुः । सर्वरिपुबलचेष्टितं स्वं ज्ञात्वा तेन अप्रतिचक्रा स्मृता । दृग्गोचरमागतं परचक्रम् । दृषद्घटितमिव चित्रलिखितमिव मृन्मयमिव स्तम्भक्रियानिश्चेष्टं जातम् । बलवत्सङ्गेन किं न स्यात् ? । उक्तं च " महीयसामवष्टम्भे, रेणुप्रायोऽपि कीर्तिमान् । धृता पतन्ती शेषाद्यै- रचलेत्युच्यते क्षितिः ॥ १ ॥” ततो देवीप्रभावाद् भीताः सामन्ताः प्रणता निर्देशवर्तिनो जाताः । तदाज्ञां देवाधिदेवशेषामिव शीर्षे शेखरी चक्रुः । देवदत्तो राजा तेषु प्रतिकूलेष्वपि प्रसन्नोऽभूत् । उक्तं च"निर्गुणेष्वपि सवेषु, दयां कुर्वन्ति साधवः । न हि संहरति ज्योत्स्नां चन्द्रश्चाण्डालवेश्मसु ॥ १ ॥ नये व्यसनोद्रे-Sप्याद्रियन्ते विपर्ययम् । जहाति दह्यमानोऽपि, घनसारो न सौरभम् ॥ २ ॥" Jain Education International 3 १ छाया नराणां नरेन्द्राणां ऋषिकुलानां वरकामिन्याः कमलानाम् । अन्त आगमनं (च) न पृच्छयते कथं कुशलत्वं तेषाम् (पृच्छकानाम् ) ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy