SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ श्रीमानतुङ्गसूरिविरचितम् ८३ गु० वि०-हे पवित्रचरित्र! उच्चैः-ऊर्ध्व-मूर्ध्नि स्थितं-निविष्टं तव छत्रत्रयं-आतपत्रत्रितयं विभाति । किंभूतम् ? स्थगितः-छादितो भानोः करप्रतापो येन, सूर्यकरोत्तापरोधक; मुक्ताफलानां प्रकरस्य-समूहस्य जालेन-रचनाविशेषेण विवृद्धा-वृद्धिं गता शोभा यस्य तत् । तत्र भवतः स्वर्गमर्त्यपातालरूपस्य त्रिजगतः परमेश्वरत्वं-महाधिपत्यं प्रख्यापयत्-कथयत् निरूपयदिति । अत्र प्रातिहार्यप्रस्तावनाप्रस्तावेऽनुक्ता अपि पुष्पवृष्टिदिव्यध्वनिभामण्डलदुन्दुभयः स्वधियाऽवतार्याः, यथा ""बिटेट्ठाई सुरहिं, जलथलयं दिवकुसुमनीहारिं।। पयरंति समंतेणं, दसद्धवण्णं कुसुमवासं ॥१॥"-आर्या इत्यागमे (आवश्यकनियुक्ती, गा० ५४६) सुरकृता कुसुमवृष्टिः १ । ___ "देवा दैवीं नरा नारी, शबराश्चापि शाबरीम् । तिर्यञ्चोऽपि हि तैरश्चीं, मेनिरे भगवद्गिरम् ॥१॥"-अनु० इति पञ्चत्रिंशद्गुणोपेता दिव्यध्वनिर्जिनवाणी २। "भामण्डलं चारु च मौलिपृष्ठे, विडम्विताहर्पतिमण्डलनि" ३। (अभिधानचिन्तामणौ का० १, श्लो० ५९) देवदुन्दुभयो ध्वनन्त्याकाशे ४ । एतत् सर्व यत्राशोकतरोः प्रादुर्भावस्तत्र स्याद् देशनाक्षणे । अशोकतरुसहचरितत्वात् पृथग नाहताः कविना । इति वृत्तार्थः ॥ ३१॥ मन्त्रो यथा अरिहंतसिद्धआयरियउवज्झायसवसाहुसवधम्मतित्थयराणं ॐ नमो भगवईए सुयदेवयाए संतिदेवयाणं सवपवयणदेवयाणं दसण्हं दिसापालाणं पंचण्हं लोगपालाणं ॐ ह्रीं अरिहतदेवं नमः । एषा विद्या १०८ जापात् पठितसिद्धा वादे व्याख्यानेऽन्येषु च कार्येषु सर्वसिद्धिं सङ्ग्रामे च जयं ददाति । व्यालतस्करभयं भिनत्ति ॥ महिमनि कथा स्वमे छत्रत्रयं देवं, समीक्ष्योच्छिन्नवंशकः । गोपालो जिनमानर्च, तुष्टा देवी ददौ वरम् ॥१॥ श्रीसिंहपुरे कश्चित् क्षीणकुलगोत्रः क्षत्रियो वसति स्म । स निर्धनत्वाद् गोधनं चारयति स्म । स भद्रकप्रकृतिजैनमुनिमवन्दिष्ट । स महर्षिः "लक्ष्मीर्वेश्मनि भारती च वदने शौर्य च दोष्णोर्युगे त्यागः पाणितले सुधीश्च हृदये सौभाग्यशोभा तनौ । १ छाया वृन्तस्थायि सुरभि जलस्थलजं दिव्यकुसुमनिर्हारि। प्रकिरन्ति समन्ततो दशार्धवर्ण कुसुमवर्षम् ॥ २ 'विटहहिसुरहि-जलधलयदिव्य कुसुमनीहारं' इति ग-पाठः। ३ 'पयरंतसम०' इति ग-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy