SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ ८७ श्रीमानतुङ्गसूरिविरचितम् विक्रीय दारूण्युदरम्भरियः __ स तद्धनस्तद्धनतां दधानः। ध्यानेन चार्तेन मृतस्तिमित्वं ___ गोदाजले प्रापदसातधाम ॥ २५ ॥-उपजातिः बेडाधिरूढं चिरकालदृष्टं भवन्तमारादवलोक्य जाता । जातिस्मृतिस्तस्य झषस्य दान साक्षी सुरो बाढमहासयत् तम् ॥ २६ ॥-उप० आस्तां समौ पूर्वभवेऽल्पकस्य । ___दानाददानादधुना युवां तौ । एको नृपोऽन्यश्च तिभिस्तदेषा पुण्याहसोय॒ष्टिरिति प्रतीता ॥ २७ ॥-उप० ज्ञातं त्वया यत् क्षितिपाल! सत्यं स सहचारी मम कष्टकारी। आत्माशिहास्यात् तदहो न ते भी ने देशसैन्यादिभयं कदाचित् ॥ २८ ॥-उप० अन्यैरप्युक्तं च मीनानने प्रहसिते भयभीतिमाह श्रीशातवाहनमृषिर्भवताऽत्र नद्याम् । यत्सक्तुभिर्मुनिरकार्यत पारणं प्राक् __ दैवाद् भवन्तमुपलभ्य झषो जहास ॥ २९ ॥-वसन्त० सुपात्रदानस्य फलं विशालं विभाव्य नित्यं तदिदं प्रदेयम् । अदत्तदानाश्च जनाः पृथिव्यां न रूपसौभाग्यसुखादिभाजः ॥ ३० ॥-उपेन्द्रवत्रा दानं महिमनिदानं, कुशलनिधानं कलङ्ककरिसिंहः । श्रीकलकण्ठीचूतः, सिद्धिवधूसङ्गमे दूतः ॥ ३१॥-आर्या अन्यच्च पूजामाचरतां जगत्रयपतेः सङ्घार्चनं कुर्वतां तीर्थानामभिवन्दनं विदधतां पुण्यं वचः शृण्वताम् । १ मत्स्यत्वम् । २ फलम् । ३ मत्स्यः । ४ मत्स्यहास्यात् । ५ उपेन्द्रवज्रालक्षणम्-"उपेन्द्रवजाजतजास्ततो गौ"। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy