SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ भक्तामरस्तोत्रम् सद्दानं ददतां तपश्च चरतां सत्त्वानुकम्पाकृतां येषां यान्ति दिनानि जन्म सफलं तेषां सुपुण्यात्मनाम् ॥ ३२॥-शार्दूल. इत्थं महामुनिमुखादुपदेशमालां श्रुत्वा च पूर्वभवसङ्गतमात्मवृत्तम् । सम्यक्त्वशोभितमुपासकशुद्धधर्म श्रीशातवाहननृपो नितरामुवाह ॥ ३३ ॥-वसन्त० श्रीसिद्धाद्रौ श्रीयुगादीशवेश्मो द्धारं चक्रे तीर्थयात्रां च चित्राम् । श्रीहालाह्रो जैनभूपस्ततोऽभूत् चक्रादासः क्षोणिचक्राधिराजः॥ ३४ ॥-शालिनी महाराष्ट्रेषु देशेषु, प्रतिष्ठानपुरे निजे । मुनिसुव्रतचैत्यस्यो-द्धारं चक्रे स जैनराट् ॥ ३५ ॥-अनु० ॥ इत्यष्टादशी कथा ॥ मे० वृ०-अथ जन्मभाजो गुणदोषसाहचर्यात् कथं परमपुरुषत्वं वृषभजिने भवतीत्याशङ्का निरस्यन्नाह-(को विस्मयोऽत्रेत्यादि )। हे मुनीश! नामेति कोमलामन्त्रणे, यदि त्वं अशेषैः गुणैः संश्रित:-आश्रितः इत्यन्वयः । 'संश्रितः' इति क्रिया० । कैः कर्तृभिः ? 'गुणैः' विशुद्धधर्मैः । कः कर्मतापन्नः ? 'त्वं' भगवान् । किंविशिष्टैः गुणैः ? 'अशेषैः' समस्तैः स्वभावजैः ज्ञानादिभिः विभावजैरौदर्यादिभिः । कया? 'निरवकाशतया' निःस्थानकभावेन, तव तुल्यस्य अन्यस्य अभावात् , स्थानं विना तादृशा गुणाः क तिष्ठन्तीति भावः । हे मुनीश! दोषैः रागद्वेषमोहादिमिः स्वप्नान्तरेऽपि कदाचिदपि न ईक्षितः असि इत्यन्वयः । 'असि' इति क्रियापदम् । कः कर्ता ? 'त्वम्' । किंविशिष्टः ? 'ईक्षितः' । कैः कर्तृभिः ? 'दोषैः । किं. दोषैः ? 'उपात्तविविधाश्रयजातगर्वैः' प्राप्तनानास्थानसमुत्पन्नदः । कस्मिन् ? स्वप्रान्तरेऽपि' स्वापावस्थायामपि । कथम् ? 'कदाचिदपि' कस्मिन्नपि काले । दोषरूपाः पुरुषास्त्वां निद्रायामपि न अपश्यन्नित्यर्थः । द्वौ अपिशब्दो निर्णये स्तः । हे मुनीश! अत्र वार्ताद्वयेऽपि विस्मयः कः स्यात् ? अपि तु न कोऽपि स्यादित्यन्वयः। 'स्यात्' इति क्रियापदम् । कः कर्ता ? 'विस्मयः' आश्चर्य, प्रागुक्तलक्षणे वीतरागे त्वयि वार्ताद्वयस्य प्रमाणसिद्ध्या (स्थित्या) प्रतीतेरिति भावः, ऋषभो भगवान परमः पुमान तमोनाशकत्वमृत्युंजयत्वादिगुणयुक्तत्वात् सम्प्रतिपन्नवदित्यनुमाने जन्यत्वोपाधेः परैर्दत्तस्य व्याप्तिविघटनाय पुनरनुमानान्तरमत्र सूचितम्-ऋषभो भगवान् परमः पुमान् सकलज्ञानादिगुणवत्त्वाद् निर्दोषत्वाद् वेति, जन्यत्वमुपाधिः संदिग्ध इति ज्ञेयं, तथा च ऋषभो १ शालिनीलक्षणम् "मातो गौ चेच्छालिनी वेदलोकैः"। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy