SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ ७६ यत उक्तं च निर्धनो भक्तामर स्तोत्रम् निर्धनतनमित्युवाच स माह चैनं मम नात्र भावः । कष्टादुपात्तं निजवस्तु दत्तं प्रत्यक्षहानिः कथमेष लाभः ? ॥ १७ ॥ युग्मम् तत् सर्वथाऽहं निजसक्तुभागमस्मै न दास्यामि शरीरपुष्ट्यै । Jain Education International भोक्षे स्वयं दानगुणेन कीर्ति लभेत लक्ष्मीपतिरेव नान्यः ॥ १८ ॥ - उपजातिः इति ध्वनन्तं तमुपेक्ष्य तद्धनं स निर्धनस्तस्य निपत्य पहूये । तपस्विने स्वीयविभागस तुकान् ददे सुभक्त्या मुमुदे च चेतसा ॥ १९ ॥ - वंशस्थम् वनान्तवर्ती किल कश्चनामर समानेऽपि हि दारिद्ये, चित्तवृत्तेरहोऽन्तरम् । अदत्तमिति शोचन्ते, न लब्धमिति वाऽपरे ॥ २१ ॥ - अनु० 'दानमभूषयत् । उक्तं च स्तदा मुदाऽश्लाघत साधु साध्वहो ! । प्रदानमेतेन कृतं प्रणम्य तौ ततो गतौ सञ्चितपुण्यपातकौ ॥ २० ॥ - वंशस्थम् आनन्दाश्रूणि रोमाञ्चो, बहुमानं प्रियं वचः । किं वाऽनुमोदना पात्र - दानभूषणपञ्चकम् ॥ २२ ॥ - अनु० कालक्रमान्मृत्युमवाप्य भद्रस्वभाव धर्निर्धन धार्मिकाग्र्यः । दानावनीशादधनत्ववन्दे मुक्तः क्षणेन क्षितिपत्वमाप ॥ २३ ॥ - उपजातिः पृथ्वीपतिश्रीधनवाहनात्मजः पाथोधरोधोगतवाहवाहनः । सत्वं प्रभुत्वोदयमेघवाहन क्षोणीश्वरोऽभूर्भुवि शातवाहनः ॥ २४ ॥ - इन्द्रवंशा १ अनोपजातिच्छन्दः । २ पाथोधितटे गतं वाहानाम् अश्वानां वाहनं यस्य सः । For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy