SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ७४ भक्तामरस्तोत्रम् 'गोदावरी रोधसि दक्षिणस्यां दिशि 'प्रतिष्ठानपुरं' समस्ति । श्रीहालभूपोऽजनि तत्र वीर स्त्यागी गुणी सर्वकलश्च भोगी ॥२॥-उपजातिः तस्यावरोधेऽपि महत्यपत्यं नासीत् ततोऽखिद्यत भूमिपालः। बहूनुपायान् मणिमूलमन्त्रान् व्यरीरचन्नाप सुतोद्भवं तैः॥३॥ पुरोधसोक्तः कुशसंस्तरस्थः स्नातो व्रती त्रिंशदहानि भूपः। हरं समाराधयदर्चनाद्यै दृष्टो न स स्वप्नगतोऽपि तेन ॥ ४ ॥ हरार्चनाद् राजमनो निवृत्तं पुरा कृते कर्मणि च प्रवृत्तम् । परेद्यविज॑नमुनिं प्रणम्य पप्रच्छ पुत्रो भविता न वा में ॥ ५॥ (ग्रं० ९००) भक्तामरस्तोत्रजपं तपस्वी समादिदेशादिविभुप्रभावात् । चक्रेश्वरी ते च वरं सुतार्थ प्रदास्यति क्षोणिप! मा विषीद ॥ ६॥ अथादिदेवं कमलादिपुष्पै रानर्च चक्रां विरचय्य चित्ते । को विस्मयोऽत्र स्मरणक्षणे श्री हालो बरं प्राप दिनत्रयान्ते ॥ ७ ॥ पुष्पन लाहि महीशराज्ञी कण्ठे निवेश्या सुतजन्मनेऽसौ । चक्रावचोऽब्दस्तनिताच्छिखीवा मुष्मात् तुतोषान्तरधाच्च देवी ॥ ८॥-इन्द्रवज्रा पूजाविधेौकनिकागतायै स्र प्रियायै व्यसृजत् प्रजेशः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy