SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ भक्तामरस्तोत्रम् अत्र गरिमोदिरणं यथा "जितशत्रुस्त्रियोऽभूवन्-न साध्या व्यन्तरैश्च याः। ताश्च सज्जीकृताः स्वांहि-वारिणा शान्तिसूरिणा॥१॥" तथाहि "पुरा शौर्यपुरस्थाने, जितशत्रुरभून्नृपः । नीतिकन्दो भुजावीर्य-पराजितपराहवः ॥१॥-अनु० द्वासप्ततिरभूद् रम्भा-प्रभाऽसुरसुरश्रियाम् । पुरजिदाररूपाणां, तस्यान्तःपुरयोषिताम् ॥ २॥ आक्रीडे क्रीडितुं पुष्पा-पीडाः क्रीडाचले ययुः। मेराविवोर्वशीमुख्याः, सर्वास्ताः शर्वरीशभाः ॥ ३ ॥ छलं लब्ध्वा क्षुद्रभूत-प्रेस्ता अस्तात्मचेतनाः। सौधमानिन्यिरे राज्ञा, यानारूढा गतप्रभाः ॥ ४ ॥ दुष्टव्यन्तरदोषेण, सकला विकलाङ्गकाः। निश्चेष्टाः समकालं ता, आसन् पाश्चालिका इव ॥ ५ ॥ त्वरितं त्वरितं राजा-ऽचीकरद्' रुक्प्रतिक्रियाः। वैद्यानां मान्त्रिकाणां च, तान्त्रिकाणां विपश्चिताम् ॥ ६ ॥ बौद्धा आकारिताः शैवाः, सांख्या वैशेषिकास्तथा । वैदिका विदुराश्चक्रुः, स्वस्वाम्नायप्रकाशनम् ॥ ७ ॥ न जातः कोऽपि तैः सर्वे-रुपकारो नृपौकसि । भाग्यनाशे यथाऽऽरब्धो, व्यवसायोऽफलो नृणाम् ॥ ८॥ मास्येकस्मिन् व्यतिक्रान्ते, शान्तिसूरिर्गणी गुणी । विहृतस्तां पुरी पोरै-रभिगम्य प्रवेशितः॥९॥ प्रभुर्भक्तामरस्तोत्र-चतुर्विंशादिवृत्ततः। सिद्धचक्रेश्वरीक्लुप्त-महाशक्तिसमन्वितः॥१०॥ विचेताश्चिन्तया भूपो, न चाकारयति स्म तान् । प्रभावनां कतुकामा-नपि राज्ञीचिकित्सया ॥११॥ ततोऽवधूतवेषेणा-भ्राम्यन्नृपगृहान्तिके। निर्दोष नीरुजं ग्लास्तुं, करोमीति वदन विभुः॥१२॥ आकर्ण्य तद्वचो राजा, सूरीनाकार्य कार्यवित् । हैमे पीठे निवेश्योच्चै-रन्तःपुरमदीदृशत् ॥ १२॥ १ 'प्रभासुरपुर०' इति ख-पाठः। २ 'पुरजिदर०' इति ग-पाठः । ३ गृहोद्याने। ४ चन्द्रकान्तयः। ५ ग्लानियुक्तम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy