________________
५३
10
पद्य २८-४८]
दिग्विजयमहाकाव्यम् जिनपतिप्रतिमाभिषवद्वयोत्सवसमुद्यतभक्तजनाऽऽदरैः। द्रुतविलम्बितया व्यहरद् भुवि गजगतिर्जगति प्रसरद्यशाः॥ ३८ ॥ बहुविधाऽऽर्हतपूजनवन्दनायुचितकर्मरतैर्विरतैर्भवात् । समननीय गुरुं सदुपासकैनिजगृहे जगृहे जनुषः फलम् ॥ ३९ ॥ गुरुसमागमवित्तविसर्जनैर्विदलिता कलितापकलाऽखिला। उपनता जनता सुतपोभरैः सुकृतता कृततात्त्विकभावनैः ॥४०॥ बहुलवाङ्मयशोधनकर्मणाजनि जनेऽस्य यशोधनमद्भुतम् । प्रसृतमुग्रमहोदयया विभोरसुमतां सुमताश्चितधीमतः॥४१॥ नरपतिप्रतिबोधर्मजीजनत् समयदेशनया स नयाद् द्विधा। प्रभवति प्रभुवाक्यसुधारसेपरमते रमते स्म न कश्चन ॥ ४२ ।। अपहृता प्रभुणा रुचिरैन्दवी प्रतिहतं च जनार्दनशासनम् । नयविशेषयुजा भृशमुज्वलं भुवि हितं विहितं मतमार्हतम् ॥ ४३॥ नरकपालिकपालिजनाहता दृढनृशंसतया पिशिताशिता । समुपदेशनयैव विनाशिता विहरता हरतापसदेशिता ॥४४॥ भगवतः क्रमपद्मनिवेशनाद् वसुमती शुशुभे धेनसौरभा। नवनवोत्सवसम्भवतः श्रिता सकमला कमलाकरलीलया ॥ ४५ ॥ इति कृशानुभृशानुगतां दिशं समुपदिश्य विमोहबलस्थितिम् । शिथिलयन्नथ किञ्चन दुर्णयभ्रमपरामपरामगमद् गुरुः ॥ ४६॥ पथि समैक्षत दक्षतयाऽक्षतः "क्षितिपतियेतिनां जैलजाकरम् । प्रगुणिताद्भुतरागमिवोन्मिषत् सुजलजं जलजन्तुकुलाकुलम् ॥४७॥ यवनराजभयेन यथा सुरा विषयमुग्रमहीधरमाश्रयत् । नवतटाकमिषाजलधेः स्थिति वि तथाऽवितथा सकला बभौ ॥४८॥
15
20
[३८] १ 'जिनपतिप्रतिमाऽभिषवद्वय' जिनप्रतिष्ठाद्वयम् ।। [४४] ४ 'पिशिताशिता' मांसभोजनम् । ५ हरतापस
[१३] २ 'रुचिरैन्दवी' रुचिः कापालिकश्रद्धा, इन्दुस्तन्मत- देशिता' हरस्येश्वरस्य मते ये तापसास्तैः कथिता । प्ररूपकः सोमस्तत्सम्बन्धिनीति । ३ जनार्दनशासनम्'। [४६] ६ 'कृशानुभृशानुगतां दिशम्' आग्नेयीं दिशम् । लोकपीडोपदेशः कृष्णशासनं वा ।
[४०] ७ 'अवितथा' सत्या ।
[38] 1 'गजगतिः' गज इव प्रशस्ता गतिर्यस्य सः। । सूत्रेण रूपं सिद्ध्यति। 10 'अपरमते शैव वैष्णवाद्यन्याम्नाये। [39] 2 'जगृहे' प्राप। 3 'जनुषः' जन्मनः ।
145111 'क्रमपद्मनिवेशनात्' चरणकमलन्यासात्। 12 'वसु[40] 4 "विसर्जनैः' दानः। 5 'विदलिता' विनाशिता । मती' पृथ्वी। 13 'घनसौरभा' गाढगन्धवती 'गन्धवती पृथ्वी' 6 'कलितापकला' कलिः क्लेशः कलियुगो वा तस्य तापः | इति लक्षणात्। 14 'बहुसितच्छदपक्षिसुखाश्रिता' इत्यपि मूलसन्तापस्य कला।
प्रतौ पाठान्तरम् । सितच्छदपक्षि' सितच्छदाः हंसाः । [41] 7 'बहुलवाङ्मयशोधनकर्मणा' बहुलाः बहवो वाङ्मयाः | 10
15 'सकमला' कमला लक्ष्मीस्तया सहिता। 16 'कमलाऽऽकरलीसिद्धान्तग्रन्थास्तेषां शोधनं सम्पादनं तस्य कर्मणा कार्येन । लया' कमलसरःक्रीडया । 8 'उग्रमहोदयया' उग्रस्तीव्रो यो महोदयो महोन्नतिस्तया ।
[47] 17 'क्षितिपतियतिनां' यतिनां साधूनां क्षितिपतिर्बपतिः [42] 9 'अजीजनत् 'जनैचि प्रादुर्भावे' इति धातोः जिगन्ते श्रीविजयप्रभसूरिः। 18 'जलजाऽऽकरम्' सरोवरम् । 19 'जलअद्यतन्यां 'उपान्त्यस्यासमानलोपि” ४-२-३५-इति सिद्धहेमीय- जन्तुकुलाऽऽकुलम्' जलजन्तूनां कूलं समूहस्तेनाऽऽकुलं व्याप्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org