________________
पद्य ९-२७]
समभिनम्य रयात् परया श्रिया क्षितिपतिर्जिनशासननायकम् । पुरवरेऽस्य निवेशमकारयत् सविनयं विनयन् दरिद्रताम् ॥ १८ ॥ समभिषेकविधिं निरमापयद् जिनवरे ननु विघ्नहराऽऽह्वये । सकल सङ्घसमक्षमयं कृपारसदृशा संदृशा जैनरञ्जनः ॥ १९ ॥ मुनिवरानिव रागजयोर्जितान् बुधपदे विनिवेश्य कृतार्थयन् । सुकृतपीवरजीववरास्तिकं द्रुतमसन्तमसं भुवनेऽकरोत् ॥ २० ॥ स्मरवशीकरणाय जगद्भुवामव निजातर्वनीपरिजीवनम् । मधुपगीतयशा मधुराययौ प्रथमतोऽथ मतो रसिकाङ्गिनाम् ॥ २१ ॥ बहुदिनान्युदगम्बुजलोचना विहरतः कृशकान्तिरंहर्मणिः । हृतवसुर्ननु दक्षिणया तदुत्सुकमनाः कैमनादिव निर्ययौ ॥ २२ ॥ हिमवतः परिशीलन योत्तरा विरहतापभिर्वापचिकीर भूत् । अहिमरश्मिरसौ नवपद्मिनीरतिकरोऽतिकरोदयदुस्सहैः ॥ २३ ॥ गलदमन्दपैरागपिशङ्गितोऽपि नैवकामुकवैन्मधुपव्रजः । विपरागितयेव तमस्समः कमलिनीमलिनीकरणं बभौ ॥ २४ ॥ जैल-नभः- स्थलचारिवपुष्मतामनुययुर्मिथुनानि परस्परम् । कलरवैर्यतिनामपि मानसे स्मरमयं रमयन्ति रसं भृशम् ॥ २५ ॥ विरहिणां सहकारमहीरुहा किमपहृत्य कुलान् मुकुलादिभिः । प्रियतमाङ्कजुषां सुदृशां पिकध्वनिभृता निभृता रतिरादधे ॥ २६ ॥ हिमवतः पवनो मृदुराववौ मनसि संञ्जनयन् मैदमङ्गिनाम् । कमलिनीवन सौरभसम्भृतः कमलको मलको विघट्टनात् ॥ २७ ॥
दिग्विजयमहाकाव्यम्
[१८] १ 'विनयन्' अपनयन् स्फेटयन् । २ 'नृदरिद्रताम्' | तुल्यया । ५ 'जनरञ्जनः ' लोकसन्तोषदः । नराणां दरिद्रभावम् । [२२] ६ 'हृतवसुः दक्षिणया' दक्षिणया स्त्रिया हृतवसुः
[१९] ३ 'कृपासदृशा'
कृपारसदृष्ट्या | ४ 'सदशा' सन् ।
[20]1 'बुधपदे' विबुधपदव्याम् । 2 ' कृतार्थयन्' उपकारयन् । | कश्चेति नवकामुकस्तेन समानः । 15 'मधुपव्रजः ' भ्रमरसमूहः । 3 'असन्तमसम्' अनन्धकारमर्थाद्, अपापम् । 16 'विटपरागितया' विटपाः वृक्षास्तेषु रागितया । 'विटपः पुनः पल्लवेऽपि च वृक्षेषु' इति हैमः [ अने० सं० कां० ३ श्लो० ४७५]
[21] 4 'स्मरवशीकरणाय' स्मरः कामदेवस्तं वशीकर्त्तुम् । 5 "वनीपरिजीवनम्' वनी भिक्षाधनमेव परिजीवनं जीविकाम् । 6 'मधुप' मधुपो भ्रमरः ।
[22] 7 'उदगम्बुजलोचना' उदग् उदञ्चतीति उदकमलाक्षी 8 'अहर्मणिः ' सूर्यः । 9 'कमनाद्' पण्डितत् कामाद् वा ।
[23] 10 'अपचिकी : ' दूरीकर्त्ता । 11 'अहिमरश्मिः ' सूर्यः । 12 'अतिकरोदय दुस्सहः' अतिकराः बहुकिरणास्तेषामुदयेन दुस्सहोऽसह्यः ।
Jain Education International
।
[ 25 ] 17 'जल-नभः स्थलचारिवपुष्मतां' जलचर-खेचर -स्थलचरप्राणिनाम् । 18 'मिथुनानि' द्वन्द्वानि 'स्त्रीपुंसौ द्वन्द्वं मिथुनम् 'च तत्' इति हैमः [ अभि० चिं० कां० ३ श्लो० २०२] । 19 'स्मरमयम्' कामयुक्तम् ।
[24] 13 परागपिशङ्गितः' परागः पौष्पं रजस्तेन पिशङ्गितः पीतरक्तः कृतः । 14 'नवकामुकवत्' नवः नवीनश्वासौ कामुकोऽनु
५१
[26] 20 'सहकारमही रुहाः ' आम्रवृक्षाः । 21 'कुलान्' सजातीयप्राणिनां वृन्दान् । 22 'मुकुलादिभिः ' कुड्मलादिभिः । 23 'पिक" पिकः कोकिलः । 24 'निभृता' विनीता ।
[27] 25 'सञ्जनयन्' संमोहयोः सङ्गमम् । 27
For Private Personal Use Only
उत्पादयन् । 26 'मदम्' आनन्दकोश" कोशः कुडालः योनिश्च ।
5
10
15
20
www.jainelibrary.org