SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ -४८७] १२. धर्मानुप्रेक्षा ३९१ अन्तर्मुहर्तेन पूर्ववत् क्रमेण योगनिरोधं कृत्वा सूक्ष्मक्रियाप्रतिपातिध्यानं निष्टापयन् तत्समये समुच्छिन्नक्रियानिवृत्तिध्यान प्रारब्धुमर्हति । तत्पुनः अत्यन्तपरमशुक्लं समुच्छिन्नप्राणापानप्रचारसर्वकायवाड्मनोयोगप्रदेशपरिस्पन्दन क्रियाव्यापारतया समुच्छिन्नक्रियानिवृत्तीत्युच्यते । तद्बलेन द्यशीतिप्रकृतीः क्षपयित्वा मोक्षं गच्छतीत्यर्थः ॥ तथा द्रव्यसंग्रहोक्तं च। तद्यथा। पृथक्त्ववितर्कवीचारं तावत्कथ्यते द्रव्यगुणपर्यायाणां भिन्नत्वं पृथक्त्वं भण्यते स्वशुद्धात्मानुभूतिलक्षणं भावश्रुतं तद्वाचकम् अन्तर्जल्पनं वा वितर्को भण्यते। अनीहितवृत्त्यार्थान्तरपरिणमनं वचनाद्वचनान्तरपरिणमनं मनोवचनकाययोगेषु योगाद्योगान्तरपरिणमनं वीचारो भण्यते । अत्रायमर्थः । यद्यपि ध्याता पुरुषः स्वशुद्धात्मसंवेदनं विहाय बहिश्चिन्तां न करोति, तथापि यावतांशेन स्वरूपे स्थिरत्वं नास्ति तावतांशेनानीहितवृत्त्या विकल्पाः स्फुरन्ति, तेन कारणेन पृथक्त्ववितर्कवीचारं ध्यानं भण्यते । तच्चोपशमश्रेणिविवक्षायामपूर्वोपशमिकानिवृत्युपशमिकसूक्ष्मसापरायोपशमिकोपशान्तकषायपर्यन्तगुणस्थानचतुष्टये भवति । क्षपकरेण्यां पुनरपूर्वकरणक्षपकानिवृत्तिकरणक्षपकसूक्ष्मसांपरायक्षपकाभिधानगुणस्थानत्रये चेति प्रथमं शुक्लध्यानं व्याख्यातम् ॥ द्वितीयशुक्लध्यानं पूर्व कथितमस्ति ॥ सूक्ष्मकायक्रियाव्यापाररूपं च तदप्रतिपाति च सूक्ष्मक्रियाऽप्रतिपातिसंज्ञं तृतीयशुक्लध्यानं,तच्चोपचारेण सयोगिकेवलिजिने भवतीति ॥ विशेषेणोपरता निवृत्ता क्रिया यत्र तड्युपरतक्रियं व्युपरतक्रियं च तदनिवृत्ति च अनिवर्तकं च तद्व्यपरतक्रियानिवृत्तिसंज्ञं चतुर्थ शुक्लध्यानम्। तच्चोपचारेण अयोगिकेवलिजिने स्यात् ॥ तथा रविचन्द्रकृताराधनासारे। “आकाशस्फटिकमणिज्योतिर्वा निश्चलं कषायाणाम्। प्रशमक्षयजं शुक्ध्यानं कर्माटवीदहनम् ॥ सपृथक्त्ववितकोन्वितवीचारप्रभृतिभेदभिन्नं तत् । ध्यानं चातुर्विध्यं प्राप्नोतीत्याहुराचार्याः॥ अर्थेष्वेकं पूर्वश्रुतजनितज्ञानसंपदाश्रित्य । त्रिविधात्मकसंक्रान्त्या ध्यायत्याद्येन शुक्लेन ॥वस्त्वे पूर्वश्रुतवेदी प्रव्यक्तमाश्रितो येन।ध्यायति संक्रमरहितं शुक्लध्यानं द्वितीयं तत् ॥ कैवल्यबोधनोऽर्थान् सर्वांश्च सपर्यायस्तृितीयेन । शुक्रेन ध्यायति वै सूक्ष्मीकृतकाययोगः सन् ॥ शैलेशितामुपेतो युगपद्विश्वार्थसंकुलं सद्यः । ध्यायत्यपेतयोगो येन तु शुक्ल चतुर्थ तत् ॥ आयेष्वार्तध्यानं षट्खपि रौद्रं च पञ्चसु गुणेषु । धर्ममसंयतसम्यग्दृष्ट्यादिषु भवति हि चतुषु ॥ तत्त्वज्ञानमुदासीनमपूर्वकरणादिषु । शुभाशुभमलाभावाद्विशुद्धं शुक्लमभ्यधुः ॥ उपशमितकषाये प्रथम क्षीणकषाये द्वितीयशुलं तु । भवति तृतीयं योगिनि केवलिनि चतुर्थमुपयोगे॥ इति चतुर्विधशुक्रध्यानव्याख्यानं समाप्तम् । किमप्याक्षेपं तन्निराकरणं चात्र शिष्यगुरुभ्यां क्रियते । अद्य काले ध्यानं नास्ति, कुतश्चत् , उत्तमसंहननाभावात् दशचतुर्दशपूर्वगतश्रुतज्ञानाभावाच्च । अत्र परिहारः शुक्लध्यानं नास्ति, धर्मध्यानमस्तीति । तथा चोक्तं मोक्षप्राभृते श्रीकुन्दकुन्दाचार्यः । “भरहे दुस्समकाले धम्मज्झाणं हवेइ णाणिस्स । तं अप्पसहावठिए ण हु मण्णइ सो दु अण्णाणी ॥ अज्ज वि तियरणसुद्धा अप्पा झाऊण लहहि इंदत्तं । लोयंतियदेवत्तं तत्थ चुया णिव्वुदिं जति ॥" परमध्यान ही परमबोधरूप है, परमध्यान ही शुद्धोपयोग है, परमध्यान ही परमयोग है, परमध्यान ही परम अर्थ है, परमध्यान ही निश्चय पंचाचार (दर्शन, ज्ञान, चारित्र, तप और वीर्याचार ) है, निश्चयध्यान ही समयसार है, परमध्यानही अध्यात्मका सार है, परमध्यान ही निश्चल षडावश्यकखरूप है, परमध्यान ही अभेद रत्नत्रयस्वरूप है, परमध्यान ही वीतराग सामायिक है, परमध्यान ही उत्तम शरण और उत्तम मंगल है, परमध्यान ही केवलज्ञानकी उत्पत्तिमें कारण है, परमध्यान ही समस्तकोंके क्षयमें कारण है, परमध्यान ही निश्चय चार आराधनाखरूप है, परमध्यान ही परमभावना है, परमध्यान ही शुद्धात्मभावनासे उत्पन्न सुखानुभूति रूप उत्कृष्ट कला है, परमध्यान ही दिव्यकला है, परमध्यान ही परम अद्वैतरूप है, परमध्यान ही परमामृत है, परमध्यान ही धर्मध्यान है, परमध्यान ही शुक्ल ध्यान है, परमध्यान ही रागादि विकल्पोंसे शून्य ध्यान है, परमध्यान ही परम स्वास्थ्य है, परमध्यान ही उत्कृष्ट वीतरागता है, परमध्यान ही उत्कृष्ट साम्यभाव है, परमध्यान ही उत्कृष्ट भेद विज्ञान है, परमध्यान ही शुद्ध चिद्रूप है, परमध्यान ही उत्कृष्ट समत्व रस रूप है। राग द्वेष आदि विकल्पोंसे रहित उत्तम आह्लाद स्वरूप परमात्मस्वरूपका ध्यान करना चाहिये । कहा भी है-'सम्यग्दर्शन, सम्यग्ज्ञान सम्यक् चारित्र और सम्यक् तप ये चारों आत्मामें ही स्थित है अतः आत्मा ही मेरा शरण है ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy