SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ -४४९] १२. धर्मानुप्रेक्षा जो राय-दोस-हेदूं आसण-सिज्जादियं परिच्चयइ । अप्पा णिव्विसय सया तस्स तवो पंचमो परमो ॥ ४४७॥ [छाया-यः रागद्वेषहेतुः आसनशय्यादिकं परित्यजति । आत्मा निर्विषयः सदा तस्य तपः पञ्चमं परमम् ॥] तस्य निर्ग्रन्थस्य पञ्चमं विविक्तशय्यासनाख्यं तपश्चरणं स्यात् । कीदृशं पञ्चमं तपः । परम परमकाष्ठा प्राप्त परमोत्कृष्टम् । तस्य कस्य । यः साधुः आसनशय्यादिकं सदा परित्यजति । आसनं सिंहासनपट्टपीठचकलादिकम , शय्या शयनं मच्चकपल्यङ्ककाष्ठफलादिकम् । आदिशब्दात् तृणपाषाणशिलादिशयनस्थानम् । कीदृक्षम् आसनशय्यादिकं रागद्वेषहेतुकं रागः रतिः प्रेम स्नेहः, द्वेषः अरतिः अप्रेम इति रागद्वेषयोः कारणं शयनासनादिकं त्यजति, रागद्वेषकारणं वसत्यादिकमुत्पादादिदोषसहितं परिहरति । कीदृशो मुनिः । निर्विषयः आत्मविषयेभ्यः पञ्चेन्द्रियार्थेभ्यः अतिक्रान्तः रहितः । आत्मा खयं वा ॥ ४४७ ॥ पृयादिसु णिरवेक्खो संसार-सरीर-भोग-णिबिण्णो । अभंतर-तव-कुसलो' उवसम-सीलो महासंतो॥४४८॥ जो णिवसेदि मसाणे वण-गहणे णिजणे महाभीमे। अण्णस्थ वि एयंते तस्स वि एदं तवं होदि ॥ ४४९ ॥' [छाया-पूजादिषु निरपेक्षः संसारशरीरभोगनिर्विणः । आभ्यन्तरतपःकुशलः उपशमशील: महाशान्तः ॥ यः निवसति श्मशाने वनगहने निर्जने महाभीमे । अन्यत्र अपि एकान्ते तस्य अपि एतत् तपः भवति ॥1 यम्मम । तस्यानगारिणः इदं विविक्तशयनासनाख्यं तपो भवति । तस्य कस्य । यः भिक्षुः पूजादिषु निरपेक्षः पूजाख्यातियशोमहिमालाभादिषु निःस्पृहः दृष्टश्रुतानुभूतभोगाकांक्षारूपनिदानरहितः । पुनः कथंभूतः । संसारशरीरभोगनिर्विष्णः, संसारः नरनारकादिचतुर्गतिलक्षणः, शरीरं देहः भोगः युवत्यादिसमुद्भवः इन्द्रियविषयोद्भवः द्वन्द्वः तेभ्यः निर्विण्णः विरक्तः आगे तीन गाथाओंसे विविक्तशय्यासन नामक तपको कहते हैं । अर्थ-जो मुनि राग और द्वेषको उत्पन्न करने वाले आसन शय्या वगैरहका परित्याग करता है, अपने आत्मस्वरूपमें रमता है और इन्द्रियोंके विषयोंसे विरक्त रहता है उसके विविक्त शय्यासन नामका पाँचवा उत्कृष्ट तप होता है । भावार्थ-आसन अर्थात् बैठनेका स्थान और शय्या अर्थात् सोनेका स्थान तथा 'आदि' शब्दसे मल मूत्र करनेका स्थान ऐसा होना चाहिये जहाँ राग द्वेष उत्पन्न न हो और वीतरागताकी वृद्धि हो । अतः मुनिको विविक्त अर्थात् ऐसे एकान्त स्थानमें बैठना और सोना चाहिये ।। ४४७ ॥ अर्थ-अपनी पूजा महिमाको नहीं चाहने वाला, संसार शरीर और भोगोंसे उदासीन, प्रायश्चित्त आदि अभ्यन्तर तपमें कुशल, शान्त परिणामी, क्षमाशील महा पराक्रमी जो मुनि स्मशानभूमिमें, गहन वनमें, निर्जन महाभयानक स्थानमें अथवा किसी अन्य एकान्त स्थानमें निवास करता है, उसके विविक्त शय्यासन तप होता है । भावार्थ-भगवती आराधनामें विविक्त शय्यासन तपका निरूपण करते हुए लिखा है-“जिस वसतिकामें मनको प्रिय अथवा अप्रिय लगने वाले शब्द रस रूप गन्ध और स्पर्शके निमित्तसे अशुभ परिणाम नहीं होते तथा जहाँ स्वाध्याय और ध्यानमें बाधा नहीं आती वह वसतिका (निवास स्थान) एकान्त कही जाती है ।" "जिसके द्वार बन्द हों अथवा खुले हों, जिसकी भूमि सम हो अथवा विषम हो, १ब हेऊ । २ ल स ग पूजादिसु, म पुजा । ३ ब भोय। ४ ब स ग कुशलो। ५स महासत्तो । ६ ब णिवसेइ । ७लमग गहिणे। ८ब एयंतं, ल म स (१)ग एअंते । ९ ब युगलं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy