SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ३३४ स्वामिकार्त्तिकेयानुप्रेक्षा [ गा० · भोक्ष्ये, ओदनं वा प्रहीष्यामि, शाकान्नमिदं मिलिष्यति तदा भोक्ष्ये नान्यत् चणकालमुद्गमाषमसूरिकादीनि अन्नानि भक्षयामति नान्यत्, यदेवमाद्यवग्रहं तत्सर्वं वृत्तिपरिसंख्यानमिति । तथा । "पत्तस्स दायगस्स य अवग्गहो बहुविहो ससत्तीए । देवमादिविधिणा णादव्वा वृत्तिपरिसंखा ॥” इति ॥ ४४५ ॥ अथ रसपरित्यागं तपोविधानमाह संसार- दुक्ख तो विस- सम-विसयं' विचिंतमाणो जो । नीरस - भोजं भुंजइ रस-चाओ तस्स सुविसुद्धो ॥ ४४६ ॥ [ छाया - संसारदुःखत्रस्तः विषसमविषयं विचिन्तयन् यः । नीरसभोज्यं भुङ्क्ते रसत्यागः तस्य सुविशुद्धः ॥ ] तस्य भिक्षोः रसत्यागः स्वशरीरेन्द्रियरागादिवृद्धिकरदुग्धदधिघृतगुडतैलादिरसानां त्यागः त्यजनं रसपरित्यागः, स्वाभिलषितस्निग्धमधुराम्लकटुकादिरसपरिहारो वा रसत्यागः । घृतादिरसानां क्रमेण युगपद्वा त्यजनं चतुर्थ रसपरित्यागाख्यं तपो भवेत् । कथंभूतो रसत्यागः । सुविशुद्धः मिश्रादिदोषरहितः । तस्य कस्य । यः भिक्षुः भुङ्क्ते अत्ति अश्नाति जेमति । किं तत् । नीरसं भोज्यं रसरहितं भोजनमाहारं दुग्धदधिघृततैलेक्षुरसळवणरहितं भोज्यम् । घृतपूरलड्डुकखाद्यादिरहितं रससंसृष्टसूपापूपशाकपाकपक्वान्नव टकमण्डकादिरहितं तिक्तकटुकषायाम्लमधुररसरहितं च भोजनं भुङ्क्ते । उक्तं च मूलाचारे । " खीरदधिसप्पितेलं गुडलवणाणं च जं परिचयणं । तित्तकडुकसायंबिलमधुररसाणं च जं चयणं ॥” इति । कीदृग्विधो भिक्षुः सन् । संसारदुःखत्रस्तः चतुर्गतिलक्षणसंसारदुःखात् त्रासं संत्रासं भयं गच्छन् पञ्चसंसारदुःखेभ्यः भीरुः कातरः कम्पितदेहो वा । अपि पुनः किंभूतः साधुः । विषसमविषयं विचिन्तयन् हालाहलतालकूट विष सदृशपञ्चेन्द्रियाणां सप्तविंशतिविषयान् चिन्तयन् स्मरन् । रसपरित्यागिना तपस्विना तर्हि कीदृशं भोजनं भोक्तव्यम् । "अरसं च अण्णवेलाकदं च सुद्धोदणं च लुक्खं च । आयंबिलमायामोदणं च विगडोदणं चेव ॥" अरसं स्वादरहितम्, अन्यवेलाकृतं वेलान्तरकृतं शीतंलान्नम् शुद्धोदनं केनचित् अमिश्रम्, रूक्षं स्निग्धता रहितम् आचाम्लमसंस्कृतसौवीरमिश्रम्, आचाम्लोदनं अप्रचुरजलं सिक्थाढ्यं केचिद्वदन्ति । अवसावणसहितं इत्यन्ये । विगडोदनम् अतीव तीव्रपक्वम् उष्णोदकसन्मिश्रान्नम् इत्यपरे । तत् किमर्थं रसत्यागः । दान्तेन्द्रियत्वं तेजोहानिः संयमः अतिचारादिदोषनिवृत्तिरित्येवमाद्यर्थम् ॥ ४४६ ॥ अथ विविक्तशय्यासनं तपश्चरणं गाथात्रयेण प्राहतथा भोज्यका प्रमाण करना कि आज प्रासुक यवान्न मिलेगा तो भोजन करूंगा, अन्यथा नहीं करूंगा, या प्रासुक मांड, या शाक या भात मिलेगा तो भोजन करूंगा, अन्यथा नहीं करूँगा । इस प्रकारके संकल्प करनेको वृत्तिपरिसंख्यान कहते हैं। संकल्पके अनुसार भोजनका योग मिलना दैवाधीन है । अतः यह बड़ा कठिन तप है ॥ ४४५ ॥ आगे रसपरित्याग तपको कहते हैं । अर्थ- संसारके दुःखोंसे संतप्त जो मुनि इन्द्रियोंके विषयोंको विषके समान मानकर नीरस भोजन करता है उसके निर्मल रस परित्याग तप होता है ॥ भावार्थ - शरीर और इन्द्रियों में रागादिको बढ़ाने वाले घी, दूध, दही, गुड़, तैल आदि रसोंके त्यागको रस परित्याग कहते हैं । अथवा अपनेको अच्छे लगनेवाले स्निग्ध, मधुर, खट्टा, कडुआ आदि रसोंके व्यागको रसपरित्याग कहते हैं । इन रसोंका त्याग क्रमसे अथवा एक साथ किया जाता है । मूलाचारमें कहा है- 'दूध, दही, घी, तेल, गुड़, और नमकका छोड़ना अथवा तीता, कडुआ, कसैला खट्टा, और मीठा रसका छोड़ना रसपरित्याग है |' रसपरित्यागसे इन्द्रियोंका दमन होता है, क्यों कि सभी रस मादक और उत्तेजक होते हैं । इसीसे साधुको कैसा भोजन करना चाहिये यह बतलाते हुए लिखा है- जो नीरस हो, तुरंतका बनाया हुआ गर्मागर्म न हो अर्थात् शीतल होगया हो, दालभात या दालरोटी इस तरह मिला हुआ न हो, अकेला भात हो, अकेली रोटी हो, अकेली दाल या अकेला शाक हो, रूखा हो, आचाम्ल ( माड़िया ) हो या आचाम्ल ओदन (गर्म पानीमें मिले हुए खूब पके चावल ) हो इस तरहका भोजन साधुके लिये करने योग्य है ॥४४६ ॥ १ स विसए । २ ब विसयं पिचितमाणो । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy