SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ३२८ स्वामिकार्त्तिकेयानुप्रेक्षा [ गा० ४३९ द्वादशभेदं भणितं वक्ष्यमाणम् अनशनादिद्वादशप्रकारं कथितं जिनैरिति शेषः । द्वादशं तत्तपः निर्जराहेतुकं निर्जरया एकादशभेदभिन्नया कर्मक्षपणकारणम्, तस्य तपसः प्रकारा भेदाः एते अनशनादयः भण्यमानाः कथ्यमानाः मन्तव्या ज्ञातव्याः । भेदाभेदरत्नत्रयाविर्भावार्थमिच्छा निरोधस्तपः, वा यदा परद्रव्याभिलाषां परिहरति तदा तपः वा, द्रव्यकर्मभावकर्मक्षयार्थं मार्गाविरोधेन साधुना, तप्यते इति तपः, वा शरीरेन्द्रियसंतापनार्थ शोषणार्थं साधुना तप्यते संतप्यते इति तपः, वा कर्मेन्धनं तप्यते दह्यते भस्मीक्रियते इति तपः । तथा निश्चयतपोविधानमुक्तं च । “परद्रव्येषु सर्वेषु यदिच्छा तन्निवर्तनम् । तपः परममात्रातं तन्निश्चयनय स्थितैः || ” ४३८ ॥ अथ तत्रानशननामतपोविधानं गाथाचतुष्केन व्याकरोतिउवसमणो अक्खाणं उववासो वण्णिदो' समासेणे । तम्हा भुंजंता वि य जिदिदिया होंति उववासा ॥ ४३९ ॥ [ छाया-उपशमनम् अक्षाणाम् उपवासः वर्णितः समासेन । तस्मात् भुञ्जमानाः अपि च जितेन्द्रियाः भवन्ति उपवासाः ॥ ] मुनीन्द्रैः प्रत्यक्षज्ञानवेदिभिः अवधिमनः पर्यय केवलज्ञानिभिः तीर्थंकरगणधरदेवादिभिः वर्णितः व्याख्यातः । कः । उपत्रासः, उप-समीपे आत्मनः परमब्रह्मणः शुद्धबुद्धैकस्वरूपस्य वसतीत्युपवासः । अथवा स्पर्शरसगन्धवर्णशब्दलक्षणेषु पञ्चसु विषयेषु परिहृतौत्सुक्यानि पञ्चापि इन्द्रियाणि उपेत्य आगत्य तस्मिन् उपवासे वसन्तीत्युपवासः । अशनादिचतुर्विधाहारस्य परित्यागो वा उपवासः । किमर्थमुपवासः कथितः । अक्षाणामुपशमने स्पर्शनरसनघ्राणचक्षुः श्रोत्रेन्द्रियाणां तद्विषयाणां रागद्वेषयोश्च उपशमने उपशमनिमित्तं शान्त्यर्थं निमित्तात् कर्मणि सप्तमी वाच्या । तस्मादिन्द्रियोपशमकारणात् भुञ्जमानाः भोजनं कुर्वाणाः चतुर्विधाहारं जिमन्तः गृह्णन्तः, अपिशब्दात् अभुञ्जमानाः जितेन्द्रियाः जितानि इन्द्रियाणि यैस्ते जितेन्द्रियाः निर्जितपञ्चेन्द्रियमदाः इन्द्रियवशीकर्तारः उपवासाः उपवासिनो नराः सदा प्रोषधवतिनो भवन्ति । ये जितेन्द्रियास्ते सदोपवासिनो नरा भवन्तीत्यर्थः ॥ ४३९ ॥ 1 बारह प्रकारके तपका व्याख्यान करते हैं । अर्थ - कर्मोकी निर्जराका कारण तप संक्षेपसे बारह प्रकारका कहा है । उसके भेद आगे कहेंगे । उन्हें जानना चाहिये || भावार्थ - ख्याति, लाभ, पूजा वगैरह की भावनाको त्यागकर मुनीश्वरोंके द्वारा कर्मों के क्षयके लिये जो तपा जाता है उसे तप कहते हैं । अथवा रत्नत्रयकी प्राप्तिके लिये इच्छाको रोकनेका नाम तप है । अथवा परद्रव्यकी अभिलाषाको दूर करने का नाम तप है । अथवा शरीर और इन्द्रियोंका दमन करनेके लिये साधुके द्वारा जो तपा जाता है वह तप है । अथवा जिसके द्वारा कर्म रूपी ईंधनको जलाकर भस्म किया जाता है वह तप है । कहा भी है- 'समस्त परद्रव्योंकी इच्छाको रोकनाही निश्चयसे उत्कृष्ट तप कहा है ।' संक्षेपसे उस तपके बारह भेद कहे हैं । अनशन, अवमोदर्य, वृत्तिपरिसंख्यान, रसपरित्याग, विविक्तशय्यासन और कायक्लेश ये छ: प्रकारका बाह्य तप है । और प्रायश्चित्त, विनय, वैयावृत्य, स्वाध्याय, व्युत्सर्ग और ध्यान, ये छ: प्रकारका अभ्यन्तर तप है । इनका खरूप आगे कहेंगे ॥ ४३८ ॥ प्रथमही चार गाथाओंसे अनशन नामक तपका वर्णन करते हैं । अर्थ - तीर्थकर, गणधर देव आदि मुनीन्द्रोंने इन्द्रियोंके उपशमनको ( विषयों में न जाने देने को ) उपवास कहा है । इस लिये जितेन्द्रिय पुरुष आहार करते हुए भी उपवासी है । भावार्थ- शुद्ध बुद्ध स्वरूप आत्मा के उप अर्थात् समीपमें वसका नाम उपवास है । और आत्माके समीपमें वसनेके लिये पाँचों इन्द्रियोंका दमन करना आवश्यक है, तथा इन्द्रियोंके दमनके लिये चारों प्रकारके आहारका त्याग करना आवश्यक है, क्यों कि जो भोजनके लोलुपी होते हैं उनकी इन्द्रियाँ उनके वशमें नहीं होती, बल्कि वे स्वयं इन्द्रियोंके दास १ ब वणिओ । २ ल म सग मुणिंदेहिं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy