SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ -४३८] १२. धर्मानुप्रेक्षा ३२७ धम्म-विहूणो जीवो कुणइ असकं पि साहसं जई वि । तो ण वि पावदि इर्टी सुट्ठ अणिटुं परं लहदि ॥ ४३६ ॥ [छाया-धर्मविहीनः जीवः करोति अशक्यम् अपि साहसं यदि अपि । तत् न अपि प्राप्नोति इष्टं सुष्टु अनिष्टं पर लभते ॥] धर्मविहीनः जिनोक्तधर्मरहितो जीवः प्राणी यद्यपि असाध्यमपि साहसं करोति नौगमनपर्वतारोहणद्वीपद्वीपान्तरगमनसंग्रामप्रवेशनासिमषिकृषिवाणिज्यव्यापार प्रमुखं साहसमुद्यम करोति । तथा असाध्य कार्य केनापि साधयितुमशक्यं कार्य करोति यद्यपि यहि एतत् असाध्यमपि साहसं विदधाति, तो तर्हि नैव प्राप्नोति सुष्छु अतिशयेन इष्टसुखं पुत्रकलत्रमित्रभ्रातृधनधान्यादिवाञ्छितं वस्तु, परं केवलम् अनिष्टं शत्रुसर्पदुर्जनदारिद्यरोगादिकं दुःखं प्राप्नोति ॥ ४३६ ॥ इय पच्चक्खं पेच्छहँ धम्माहम्माण विविह-माहप्पं । धम्मं आयरह सया पावं दूरेण परिहरह ॥ ४३७॥ [छाया-इति प्रत्यक्षं पश्यत धर्माधर्मयोः विविधमाहात्म्यम् । धर्मम् आचरत सदा पापं दूरेण परिहरत ॥] सदा निरन्तरम् भादरख भो भव्यवरपुण्डरीक कुरुष्व त्वम् । कम् । धर्म जिनोतवृषम् । दूरेण दूरतः भत्यर्थं पापं वृजिनं दुरितं यूयं परिहरत मिथ्यात्वासंयमावतादिकं किल्बिर्ष भो भव्या यूयं सर्वथा त्यजतेत्यर्थः। किं कृत्वा । इति पूर्वोकप्रकारेण धर्माधर्मयोर्विविधमाहात्म्यं प्रत्यक्षं दृष्ट्वा, धर्मस्य अनेकप्रकारप्रभावमहिमाखर्गमोक्षादिसुखप्राप्तिं प्रत्यक्षं साक्षात् दृष्ट्वा, अधमस्य पापस्य विविधमाहात्म्यं नरकतिर्यग्दारिद्यदुःखप्राप्तिं दृष्ट्वा पापं मुश्च धर्ममादरख इति ॥ ४३७ ॥ इति स्वामिकार्तिकेयकृतानुप्रेक्षायां त्रैविद्यविद्याकुशलषइभाषाकविचक्रवर्तिभट्टारकश्रीशुभचन्द्र विरचितटीका यतिधर्मानुप्रेक्षाया वर्णनाधिकारः द्वादशः समाप्तः ॥ अथ धर्मानुप्रेक्षायाश्चलिको व्याचक्षाणो द्वादशविधतपोविधानव्याख्यान कार्तिकेयखामी वितनोति पारस-भेओ भणिओ णिजर-हेऊ तवो" समासेण । तस्स पयारा एदे भणिज्जमाणा मुणेयव्वा ॥ ४३८ ॥ [छाया-द्वादशभेदं भणितं निर्जराहेतुः तपः समासेन । तस्य प्रकाराः एते भण्यमानाः ज्ञातव्याः ॥] समासेन संक्षेपेण तपः तप्यते संतप्यते कर्मक्षयार्थ ख्यातिपूजालाभादिकमन्तरेण मुनीश्वरेण शरीरेन्द्रियाणीति । तपः कतिधा । सम्पत्तिकी प्राप्ति नहीं हो सकती ॥ ४३५ ॥ अर्थ-धर्म रहित जीव यदि अतुल साहस मी करे तो मी इष्ट वस्तुको प्राप्त नहीं कर सकता, बल्कि उल्टा अनिष्टको ही प्राप्त करता है ।। भावार्थ-पापी जीव ऐसा साहस मी करे जो किसी के लिये करना शक्य न हो, अर्थात् नौकासे समुद्र पार करे, दुर्लध्य पर्वतको लांघ जाये, द्वीपसे द्वीपान्तरको गमन करे, भयानक युद्धोंमें भाग ले, फिर भी उसे मन चाही वस्तुकी प्राप्ति नहीं होती, उल्टे शत्रु, सर्प, दुर्जन, गरीबी, रोग वगैरह अनिष्ट वस्तुओंकी ही प्राप्ति होती है ॥ ४३६ ॥ अर्थ-अतः हे प्राणियों, इस प्रकार धर्म और अधर्मका अनेक प्रकार माहात्म्य प्रत्यक्ष देखकर सदा धर्मका आचरण करो और पापसे दूरही रहो ॥ भावार्थ-धर्मका फल स्वर्ग और मोक्ष सुखकी प्राप्ति है, तथा अधर्मका फल नरकगति और तिर्यञ्च गतिके दुःखोंकी प्राप्ति है । अतः पापको छोड़ो और धर्मका पालन करो ॥ ४३७ ॥ इस प्रकार खामिकार्तिकेयानुप्रेक्षाकी टीकामें धर्मानुप्रेक्षा नामक बारहवाँ अधिकार समाप्त हुआ ॥ आगे धर्मानुप्रेक्षाकी चूलिकाको कहते हुए कार्तिकेय खामी १ विहीणो। जय । ३ ब तो विणु पावर इहूँ। ४ स पावइ । ५रूम सग लहर (ई!)। ६गस पिच्छिय, म पिच्छिह (१)। ७स धम्माधम्माण। ८ धम्माणुवेक्खा ॥ वारसभेओ इत्यादि। ९बग हेउं ()। १० तओ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy