SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ३२६ स्वामिकार्तिकेयानुप्रेक्षा [गा०४६५केनापि असत्यवचनं झुत्थम् अलीकम् आलं दत्तं सत्यं जायते, दिव्यादिकेन शपयेन सत्यो नरो जायते । उद्यमरहितेऽपि पुंसि धर्मप्रभावात् लक्ष्मीः संपत्तिः संपदा नानाविधा भवति। धर्मप्रभावेण वृषमाहात्म्येन नरः अनयोऽपि न्यायरहितः अन्यायी अन्यो वा शुभंकरः सुर्खकरो वा हितकारको भवतीत्यर्थः । “व्याघ्रव्यालजलानलादिविपदस्तेषां व्रजन्ति क्षय, कल्याणानि समुल्लसन्ति विबुधाः सानिध्यमध्यासते। कीर्तिः स्फूर्तिमियर्ति यात्युपचयं धर्मः प्रणश्यत्यघम् , खनिर्वाणसुखानि संविदधते ये शीलमाबिभ्रते॥" "तोयत्यग्निरपि सजत्यहिरपि व्याघ्रोऽपि सारङ्गति, व्यालोऽप्यश्वति पर्वतोऽप्युपलति क्ष्वेडोऽपि पीयूषति । विनोऽप्युत्सवति प्रियत्यरिरपि क्रीडातडागत्यप, नाथोऽपि स्वगृहत्यटव्यपि नृणां धर्मप्रभावाद् ध्रुवम् ॥" इति ॥ ४३४ ॥ अथ धर्मरहितस्य निन्दा गाथात्रयेण दर्शयति देवो वि धम्म-चत्तो मिच्छत्त-वसेण तरु-वरो होदि । चक्की वि धम्म-रहिओ णिवडई णरए णे संदेहो ॥ ४३५ ॥ [छाया-देवः अपि धर्मत्यक्तः मिथ्यात्ववशेन तस्वरः भवति । चक्री अपि धर्मरहितः निपतति नरके न सन्देहः॥] देवोऽपि भवनव्यन्तरज्योतिष्ककल्पनिवासी सुरोऽमरः। अपिशब्दात् मनुष्यतिर्यजीवः । किंभूतः। धर्मत्यतः जिनोकः धर्मरहितः सन् तरुवरो भवति चन्दनागरुकपूरकुडमसहकारद्राक्षादिरूपवृक्षवनस्पतिकायिको उपलक्षणात् पृथ्वीकायिक: अप्कायिकः पञ्चेन्द्रियतिर्यग्जीवः हीनमनुष्यो वा भवति जायते उत्पद्यते। केन कृत्वा । मिथ्यात्ववशेन अतत्त्वश्रद्धानवशेन कुदेवकुधर्मकुगुरुकुशास्त्राराधनेन । मिथ्यादृष्टिदेवः क्व जायते चेत्, तदुक्तं च । “देवीण देवाणं संपनदि कम्मसण्णितिरियणरे । पत्तेयपुढविआऊबादरपजत्तगे गमणं ॥” इति । तथा चक्यपि चक्रवर्त्यपि षट्खण्डाधिपतिः चक्रवर्ती त्रिखण्डाधिपतिरर्धचक्री वासुदेवः प्रतिवासुदेवः । अपिशब्दात् मुकुटबद्धमाण्डलिकादिकः नरः धर्मत्यक्तः, मिथ्यात्ववशेन कृत्वा नरके धर्मावंशामेघाजनारिष्टामघवीमाघवीषु जायते सुभीमब्रह्मदत्तादिवत् धर्मत्यक्तः, पापं मिथ्यात्वं च संपदे संपनिमित्तं न भवति संपदर्थ लक्ष्म्यर्थ न स्यात् ॥ ४३५॥ होती हैं, विद्वान् लोग उनके निकट आकर बैठते हैं, सर्वत्र उनका यश फैलता है, धर्मका संचय होता है, पापका नाश होता है और स्वर्ग तथा मोक्षका सुख प्राप्त होता है । और भी कहा है'धर्मके प्रभावसे अग्नि भी जलरूप हो जाती है, सर्प भी माला रूप हो जाता है, व्याघ्र भी हिरनके समान हो जाता है, दुष्ट हाथी भी घोड़े के तुल्य हो जाता है, पहाड़ भी पत्थरके टुकड़ेके तुल्य हो जाता है, विषभी अमृतके तुल्य हो जाता है, विघ्न भी उत्सवके रूपमें बदल जाता है, शत्रु भी मित्र हो जाता है, समुद्र भी तालाबके तुल्य हो जाता है, और जंगल भी अपने घरके तुल्य बन जाता है, यह निश्चित है ॥४३४॥ आगे तीन गाथाओंसे धर्मरहित जीवकी निन्दा करते हैं । अर्थ-धर्मरहित देव भी मिथ्यात्वके वशमें होकर वनस्पतिकायमें जन्म लेता है। और धर्मरहित चक्रवर्ती भी मरकर नरकमें जाता है, क्योंकि पापसे सम्पत्तिकी प्राप्ति नहीं होती ॥ भावार्थ-कुदेव, कुधर्म, कुगुरु और झूठे शास्त्रोंकी आराधना करनेसे मनुष्य और तिर्यश्च की तो बात ही क्या, कल्पवासी देव भी मरकर एकेन्द्रिय हो जाता है । आगममें कहा है कि कर्मके वशसे देव और देवियाँ मरकर कर्मभूमिया तिर्यश्च और मनुष्य होते हैं, तथा बादर पर्याप्तक पृथिवीकाय, बादर पर्याप्तक जलकाय और प्रत्येक वनस्पतिमें जन्म लेते हैं। तथा छखण्डोंका खामी चक्रवर्ती और तीन खण्डके स्वामी नारायण और प्रतिनारायण मी मरकर सुभौम और चक्रवर्ती ब्रह्मदत्तकी तरह मिथ्यात्वके प्रभावसे नरकमें चले जाते हैं । अतः पापसे १ब णिवडय । २ल सगण संपदे होदि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy