SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ -४३४] १२. धर्मानुप्रेक्षा ३२५ अग्गी वि य होदि हिमं होदि भुयंगो वि उत्तम रयणं । जीवस्स सुधम्मादो देवा वि य किंकरा होति ॥ ४३२ ॥ [छाया-अग्निः अपि च भवति हिमं भवति भुजङ्गः अपि उत्तम रत्नम् । जीवस्य सुधर्मात् देवाः अपि च किङ्करा भवन्ति ॥ जीवस्यात्मनः सुधर्मात् श्रीजिनसर्वज्ञवीतरागोक्तयतिश्रावकधर्मात् , अपि च विशेषे, अग्निः वैश्वानरः हिम शीतलो भवति । भुजङ्गोऽपि उत्तम रत्नम् अनर्यों मणिर्भवति । महाविषधरकृष्णसर्पः रत्नमाला पुष्पमाला च भवति । तथा च पुनर देवाः भवनव्यन्तरज्योतिष्ककल्पवासिनः सुराः किंकराः सेवका भृत्या भवन्ति । अपिशब्दात् मानवाः किंकरा भवन्ति । उक्तं च । “धम्मो मंगलमुक्किटुं अहिंसा संजमो तवो । देवा वि तस्स पणमंति जस्स धम्मे सया मणो॥" इति ॥ ४३२॥ तिक्खं खग्गं माला दुजय-रिउणो सुहंकरा सुयणां । हालाहलं पि अमियं महावया संपया होदि ॥ ४३३ ॥ [छाया-तीक्ष्णः खड्गः माला दुर्जयरिपवः सुखंकराः सुजनाः । हालाहलम् अपि अमृतं महापदा संपदा भवति ॥] धर्मस्य माहात्म्येन धर्मवतः पुंसः इति सर्वत्र संबन्धनीयम् । तीक्ष्णः शितः खड्गः असिः माला पुष्पलम्भवति। तथा दुर्जेयरिपवः दुःसाध्यशत्रवः सुखंकराः सुखसाधकाः सुजनाः सज्जना उत्तमपुरुषाः स्वपरहितकारकाः स्वकीयजना वा जायन्ते । तथा हालाहलं तात्कालिकमरणकारिविषं कालकूटविषम् अमृतं सुधा जायते। तथा महापदा महत्कष्टं संपदा संपत्तिर्भवति ॥ ४३३॥ अलिय-वयणं पि सच्चं उजम-रहिए वि लच्छि-संपत्ती । धम्म-पहावेण णरो अणओ वि सुहंकरो होदि ॥ ४३४ ॥ [छाया-अलीकवचनम् अपि सत्यम् उद्यमरहिते अपि लक्ष्मीसंप्राप्तिः । धर्मप्रभावेण नरः अनयः अपि सुखंकरः भवति ॥ तथापि निश्चितं धर्मप्रभावेण श्रीजिनधर्ममाहात्म्यात् धर्मवतः पुंसः अलीकवचनं कार्यात् कारणाद्वा रागद्वेषाद्वा ये सब धर्मरूपी वृक्षके सुफल हैं ॥ ४३१ ॥ अर्थ-उत्तम धर्मके प्रभावसे अग्नि शीतल हो जाती है, महा विषधर सर्प रत्नोंकी माला होजाता है, और देव भी दास हो जाते हैं ॥ ४३२ ॥ अर्थ-उत्तम धर्मके प्रभावसे तीक्ष्ण तलवार माला हो जाती है, दुर्जय शत्रु सुख देने वाले आत्मीय जन बन जाते हैं. तत्काल मरण करने वाला हालाहल विष भी अमृत हो जाता है, तथा बड़ी भारी आपत्ति भी संपदा हो जाती है ॥ ४३३ ॥ अर्थ-धर्मके प्रभावसे जीवके झूठे वचन भी सच्चे हो जाते हैं, उद्यम न करनेवाले मनुष्यको भी लक्ष्मीकी प्राप्ति हो जाती है, और अन्याय भी सुखकारी हो जाता है । भावार्थ-आशय यह है कि यदि जीवने पूर्वभवमें धर्मका पालन किया है तो उसके प्रभावसे उसकी झूठी बात भी सच्ची हो जाती है, बिना परिश्रम किये भी सम्पत्ति मिल जाती है और अन्याय करते हुए भी वह सुखी रहता है। किन्तु इसका यह मतलब नहीं है कि अन्याय करने का फल उसे नहीं मिलता या झूठ बोलना और अन्याय करना अच्छा है बल्कि धर्मके प्रभाक्से अन्याय भी न्यायरूप हो जाता है । धर्मका प्रभाव बतलाते हुए किसी कविने भी कहा है-'जो लोग धर्मका आचरण करते हैं, उनपर सिंह, सर्प, जल, अग्नि आदि के द्वारा आई हुई विपत्तियाँ नष्ट हो जाती हैं, सम्पत्तियाँ प्राप्त १म होंदि। २ बगल सुहंकरो सुयगो। ३ स रहिये। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy