SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ -४१४] १२. धर्मानुप्रेक्षा ३१३ गोत्राणीति पुण्यम्' बध्नाति। कीदृक्षः सन् जीवः। मन्दकषायैः परिणतः अप्रत्याख्यानप्रत्याख्यानसंज्वलनक्रोधमानमायालोभादिकषायैः सह परिणामं गतः । तस्मात्कारणात् पुण्यस्य शुभर्मणां हेतुः प्रशस्तप्रकृतीनां कारणं मन्दकषाया एव, लतादार्वनन्तै कभागाद्यनुभागपरिणताः तुच्छकषायाः अप्रत्याख्यानादयः पुण्यस्य हेतवः कारणानि भवन्ति इत्यर्थः । हि यस्मात् वाञ्छा पुण्यस्य समाहा पुष्यकारणं न । उक्तं च । इत्युक्त्वाद्धितान्वेषी कांक्षा क्वापि न योजयेत्' इति ॥ ४१३ ॥ अथ सम्यक्त्वम्य निःशादतगुणं गाथाद्वयेन विवृणोति किं जीव-दया धम्मो जण्णे हिंसा वि होदि किं धम्मो। इच्छेवमादि-संका तदकरणं जाण णिस्संका ॥ ४१४ ॥ [छाया-किं जीवदया धर्मः यज्ञे हिंसा अपि भवति किं धर्मः । इत्येवमादिशङ्काः तदकरणं जानीहि निःशङ्का ॥1 इत्युक्तवक्ष्यमाणलक्षणेन एवमादिका एवंप्रकारा शङ्का संदेहः संशयः । इति किम् । किं जीवदया धर्मः, किमित्याक्षेपे, जीवानां स्थावरजङ्गमप्राणिनां दया रक्षणमनुकम्पा धर्मः वृषो भवति । अपि पुनः यज्ञे अश्वगजाजनरमेधगोमेधादिकयज्ञे तौ हिंसा जीववधो धर्मः किम् । न केवलम् अहिंसा धर्मः यज्ञे, अश्वगजगोछागनरवधादिः किं धर्मो भवति यज्ञे। प्रोक्तं च । "ओषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणो नराः । यज्ञार्थ निधनं प्राप्ताः प्राप्नुवन्न्युच्छ्रितां गतिम् ॥ गोसवे सुराभं हन्यात् राजसूये तु भूभुजम् । अश्वमेधे हयं हन्यात् पौण्डरीके च दन्तिनम् ॥ यज्ञार्थ पशवः सृष्टाः स्वयमेव खयंभुवा। यज्ञो हि भूत्यै सर्वेषां तस्माद्य वधोऽवधः ॥” तथा यजुर्वेदऋचयः । 'सोमाय हंसानालभते वायवे बलाका इन्द्राग्निभ्या क्रुश्चान् मित्राय मद्न् वरुणाय नक्रान् ॥ वसुभ्य ऋष्यानालभते रुद्रेभ्यो रुरूनादित्येभ्यो न्यङ्कन् वरुणाय चक्रवाकानश्विभ्यां मयूरान् मित्रावरुणाभ्यां कपोतार ॥वसन्ताय कपिजलाबालभते ग्रीष्माय जलविंकान् वर्षाभ्यस्तित्तिरीञ्छरदे वर्तिका हेमन्ताय ककराञ्छिशिराय विककरान् ॥ इति षड्ऋतुयजनम् । समुद्राय शिशुमारानालभते पर्जन्याय मण्डूकानन्यो मत्स्यान् मित्राय कुलीपयान् वरुणाय चक्रवाकान् ॥ अर्मेभ्यो हस्तिपं जवायाश्वपं पुष्ट्यै गोपालं वीर्यायाविपालं तेजसेऽजपालमिरायै कीनाशं भोगोंका सेवन करता है और उससे वह पुनः नरक आदिमें चला जाता है। किन्तु जो मोक्ष प्राप्तिकी भावनासे शुभ कर्मोको करता है वह मन्दकषायी होनेसे सातिशय पुण्यबन्ध तो करता ही है, परम्परा से मोक्षमी प्राप्त करलेता है । अतः विषय सुखकी चाहसे पुण्य कर्म करना निषिद्ध है ॥ ४१३ ॥ आगे सम्यक्त्वके आठ अङ्गोंमें से निःशङ्कित अंगका वर्णन दो गाथाओंसे करते हैं । अर्थ-क्या जीवदया धर्म है अथवा यज्ञमें होनेवाली हिंसामें धर्म है, इत्यादि संदेहको शंका कहते हैं । और उसका न करना निःशङ्का है । भावार्थ-पीछे धर्मका स्वरूप वतलाते हुए कहा है कि जहां सूक्ष्म भी हिंसा है वहाँ धर्म नहीं है । अतः अहिंसा धर्म है और हिंसा अधर्म है, इस श्रद्धानका नाम ही सम्यक्त्व है, और उस सम्यक्त्वके आठ अंग हैं। उनमेंसे प्रथम अंग निःशशंकित है। निःशंकितका मतलब है, शंकासंदेहका न होना । एक समय भारतमें याज्ञिक धर्मका बहुत जोर था । अश्वमेध, गजमेध, अजमेध, नरमेध, गोमेध, आदि यज्ञ हुआ करते थे । याज्ञिक धर्मके ग्रन्थोंमें लिखा है-'औषधियाँ, पशु, वृक्ष, तिर्यञ्च, पक्षी और मनुष्य यज्ञके लिये मरकर उच्च गतिको प्राप्त करते हैं ॥ गोसव यज्ञमें सुरभि गौको मारना चाहिये, राजसूय यज्ञमें राजाको मारना चाहिये, अश्वमेध यज्ञमें घोड़ेको मारना चाहिये, और पुण्डरीक यज्ञमें हाथीको मारना चाहिये ॥ ब्रह्माने खयं यज्ञके लिये ही पशुओंको बनाया है । यज्ञ सबके कल्याण के लिये है । अतः यज्ञमें की जानेवाली हिंसा हिंसा नहीं है ॥' यजु १बन जाये। कात्तिके०४० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy