SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ -३७०] १२. धर्मानुप्रेक्षा २७१ पूर्वोक्तैः पश्चाणुव्रतत्रिगुणवतचतुःशिक्षावतैदिशैर्युक्तः संयुक्तः सन् । पुनः किंभूतः । उपशान्तः अनन्तानुबन्ध्यप्रत्याख्यानक्रोधमानमायालोभानामुपशामकः क्रोधादिरहितः रागद्वेषपरिणामविनिर्मुक्त इत्यर्थः । तस्याः अतिचाराः पञ्च । के ते इति चेदुच्यते । 'जीवितमरणाशंसामित्रानुरागसुखानुबन्धनिदानानि ।' जीवितस्याशंसा वाञ्छा आभलाषः मरगस्याशंसा वाञ्छाभिलाषः । कथम् । निश्चितम् अध्रुव हेयं चेदं शरीरं तस्य स्थिती आदरः जीविताशंसाभिलाषः १ । रोगादिमीतेजीवस्यासंक्लेशेन मरणे मनोरथो मरणाशंसा भिलाषः २। चिरन्तन मित्रेण सह क्रीडानुस्मरणं कथमनेन ममाभीटेन मित्रेण मया सह पाशुक्रीडनादिकं कृतम्, कथमनेन ममाभीष्टेन व्यसनसहायत्वम् आचरितं, कथमनेन ममाभीष्टेन मदुत्सवे संभ्रमो विहितः इत्याद्यनुस्मरण मित्रानुरागः ३ । एवं मया शयनवस्त्रादिकं भुक्तम्, एवं मया हंसतूलोपरि दुकूलाच्छादितायां शय्यायां वरवनिताया आलिशितेन सुखं शयितम् इत्यादिसुखानि मम संपन्नानि अनुभूतप्रीतिप्रकारस्मृतिः वारे वारं स्मरणं सुखानुबन्धः पूर्वभुक्तसुखानुस्मरणमित्यर्थः ४ । भोगाकांक्षणेन निश्चितं दीयते मनो यस्मिन् येन वा तन्निदानम् ५। ॥ ३६९ ॥ इति सल्लेखनानामकं व्रतं समाप्तम् । पुनः व्रतमाहात्म्यं संटीकते एवं पि वयं विमलं सद्दिट्ठी जई' कुणेदि दिढ-चित्तो। तो विविह-रिद्धि-जुत्तं इंदत्तं पावए' णियमा ॥ ३७० ॥ [छाया-एकम् अपि व्रतं विमलं सदृष्टिः यदि करोति दृढचित्तः। तत् विविधऋद्धियुक्तम् इन्द्रत्वं प्राप्नोति नियमात् ॥] यदि चेत् सदृष्टिः सम्यग्दृष्टिः सम्यक्त्वसहितः श्रावकः । किंभूतः । दृढचित्तः स्वकीयव्रतरक्षणे निश्चलचित्तः स्थिरमनाः एकमपि व्रतं द्वादशव्रतानां मध्ये एकमपि व्रतम् अपिशब्दात् सकलान्यपि व्रतानि करोति संधत्ते धरति । कीदृशं व्रतम् । विमलं विगताभिचारमलम् , मलाः एकैकस्मिन् व्रते पञ्चातिचाराः तै रहितं निरतिचारं व्रतम् , तो तर्हि, नियमात् निश्चयतः, इन्द्रत्वं सुरस्वामित्वं कल्पवासिदेवानामीशत्वं प्राप्नोति लभते । कीदृक्षं तत् । विविधर्दियुक्तम् , सामानिकादिसुरविमानदेवाशनादिसुखैः संयुक्तम् । अथवा अणिमा विशच्छिद्रेऽपि चक्रवर्तिपरिवारविभूति सृजेत् १, महिमा करते हुए शरीर को छोड़ देता है । इसी को सल्लेखना या समाधिमरण कहते हैं । इस समाधिमरणसे श्रावक मरकर नियमसे स्वर्गमें जन्म लेकर वहांके सुखोंको भोगता है और फिर कमसे कम दो तीन भव और अधिकसे अधिक सात आठ भव धारण करके खात्मोपलब्धिरूप अनुपम मोक्षसुखको प्राप्त करता है । इस सल्लेखना व्रतके भी पांच अतिचार छोडने चाहिये । जो इस प्रकार हैं-समाधि मरण करते समय जीने की इच्छा करना पहला अतिचार है । रोग, कष्ट वगैरहके भयसे जल्दी मरण होनेकी इच्छा करना दूसरा अतिचार है। मित्रोंको याद करना कि अमुक मित्रके साथ मैं बचपन में कैसा खेला करता था, कैसे मेरे मित्रने कष्टमें मेरा साथ दिया, यह सब याद करना तीसरा अतिचार है । 'मैं युवावस्थामें कितनी मौजसे खाता पीता था, गुलगुले गहोंपर श्रीके साथ सोता था' इस प्रकार पहले भोगे हुए भोगोंका स्मरण करना चौथा अतिचार है । 'मैं मरकर खर्गमें देव हूंगा. वहां तरह तरहके सुख भोगूंगा' इस प्रकार आगामी सुखोंकी चाह करना पांचवा अतिचार है । इस प्रकार सल्लेखना व्रतका वर्णन समाप्त हुआ ॥ ३६९॥ आगे व्रतका माहात्म्य कहते हैं । अर्थ-यदि सम्यग्दृष्टि जीव अपने चित्तको दृढ़ करके एक भी निर्दोष व्रतका पालन करता है तो नियमसे अनेक प्रकारकी ऋद्धियोंसे युक्त इन्द्रपदको पाता है ॥ भावार्थ-एक भी व्रतका ठीक ठीक पालन करनेके लिये जीवको सम्यग्दृष्टि अवश्य होना चाहिये । बिना सम्यक्त्वके व्रतोंका पालन करना विना बीजके वृक्ष उगानेके समान ही है । अतः सम्यग्दृष्टि श्रावक यदि दिलको मजबूत करके . १ जो करवि, क ग जर कुणदि, म कुणेदि, स विजइ कुणदि। २रू ग पावद। ३ व अपहाणं । जो सादि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy