SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ -३२५] १२. धर्मानुप्रेक्षा २२९ [छाया-एवं यः निश्चयतः जानाति द्रव्याणि सर्वपर्यायान् । स सदृष्टिः शुद्धः यः शङ्कते स खलु कुदृष्टिः ॥] स भव्यात्मा सम्यग्दृष्टिः शुद्धः निर्मलः मूढत्रयादिपञ्चविंशतिमलरहितः । स कः । य एवं पूर्वोक्तप्रकारेण निश्चयतः परमार्थतः द्रव्याणि जीवपुद्गलधर्माधर्माकाशकालाख्यानि, सर्वपर्यायांश्च अर्थपर्यायान् व्यञ्जनपर्यायांश्च, जानाति वेत्ति श्रद्दधाति स्पृशति निश्चिनोति स सम्यग्दृष्टिर्भवति । उक्तं च तथा शक्रेण । "त्रैकाल्यं द्रव्यषटुं नवपदसहितं जीवषट्रायलेश्याः, पञ्चान्ये वास्तिकाया व्रतसमितिगतिज्ञानचारित्रभेदाः। इत्येतन्मोक्षमूलं त्रिभुवनमहितैः प्रोक्तमहद्भिरीशैः, प्रत्येति श्रद्दधाति स्पृशति च मतिमान् यः स वै शुद्धदृष्टिः ॥” इति।हु इति स्फुटं, स पुमान् कुदृष्टिः मिथ्यादृष्टिः। स कः । शङ्कते यः जिनवचने देवगुरौ धर्मे तत्त्वादिके शङ्कां संशयं संदेहं करोति स मिथ्यादृष्टिर्भवेत् ॥ ३२३॥ जो ण विजाणदि तच्चं सो जिणवयणे करेदि सद्दहणं'। जं जिणवरेहि भणियं तं सबमहं समिच्छामि ॥ ३२४ ॥ [छाया-यः न विजानाति तत्त्वं स जिनवचने करोति श्रद्धानम् । यत् जिनवरैः भणितं तत् सर्वमहं समिच्यामि ॥ यः पुमान् तत्त्वं जिनोदितं जीवादिवस्तु ज्ञानावरणादिकर्मप्रबलोदयात् न विजानाति न च वेत्ति स पुमान् जिनवचने सर्वज्ञप्रतिपादितागमे इति अग्रे वक्ष्यमाणं तत्त्वं श्रद्धानं निश्चयं रुचिं विश्वासं करोति विदधाति इति । किं तत् । सर्वं जीवाजीवादितत्त्वं वस्तु अहं समिच्छामि वाञ्छामि चेतसि निश्चयं करोमि श्रद्दधामीत्यर्थः । तत् किम् । यद् भणितं कथितं प्रतिपादितम् । कैः । जिनवरतीर्थकरपरमदेवैः। कथितं तत्त्वं वाञ्छामि । उक्तं च । “सूक्ष्म जिनोदितं तत्त्वं हेतुभि व हन्यते । आज्ञासिद्धं तु तद्बाह्यं नान्यथावादिनो जिनाः ॥” इति ॥ ३२४ ॥ अथ सम्यक्त्वमाहात्म्य गाथात्रयेणाह रयणाण महा-रयणं सवं-जोयाण उत्तम जोयं । रिद्धीणे महा-रिद्धी सम्मत्तं सब-सिद्धियरं ॥ ३२५ ॥ प्रकार जो निश्चयसे सब द्रव्योंको और सब पर्यायोंको जानता है वह सम्यग्दृष्टि है और जो उनके अस्तित्वमें शंका करता है वह मिथ्यादृष्टि है ॥ भावार्थ-पूर्वोक्त प्रकारसे जो जीव, पुद्गल, धर्म, अधर्म, आकाश और कालद्रव्यको तथा उनकी सब पर्यायोंको परमार्थ रूपमें जानता तथा श्रद्धान करता है वह सम्यग्दृष्टि है । कहा भी है-“तीन काल, छ. द्रव्य, नौ पदार्थ, छ: काय के जीव, छ: लेश्या, पाँच अस्तिकाय, व्रत, समिति, गति, ज्ञान और चारित्रके भेद, इन सबको तीनों लोकोंसे पूजित अर्हन्त भगवानने मोक्षका मूल कहा है, जो बुद्धिमान ऐसा जानता है, श्रद्धान करता है और अनुभव करता है वह निश्चयसे सम्यग्दृष्टि है"। और जो सच्चे देव, सच्चे गुरु, सच्चे धर्म और जिनवचनमें सन्देह करता है वह मिथ्यादृष्टि है ॥ ३२३ ॥ अर्थ-जो तत्त्वोंको नहीं जानता किन्तु जिनवचनमें श्रद्धान करता है कि जिनवर भगवानने जो कुछ कहा है उस सबको मैं पसन्द करता हूँ। वह भी श्रद्धावान है। भावार्थ-जो जीव ज्ञानावरणकर्मका प्रबल उदय होनेसे जिनभगवानके द्वारा कहे हुए जीवादि तत्त्वोंको जानता तो नहीं है किन्तु उनपर श्रद्धान करता है कि जिन भगवानके द्वारा कहा हुआ तत्त्व बहुत सूक्ष्म है, युक्तियोंसे उसका खण्डन नहीं किया जा सकता । अतः जिनभगवानकी आज्ञारूप होनेसे वह ग्रहण करने योग्य है क्यों कि वीतरागी जिन भगवान अन्यथा नहीं कहते, ऐसा मनुष्य भी आज्ञासम्यक्त्वी होता है ॥ ३२४ ॥ आगे, तीन गाथाओंके द्वारा सम्यक्त्वका माहात्म्य बतलाते हैं। अर्थ-सम्यक्त्व सब रत्नोंमें महारत्न है, सब योगोंमें उत्तम योग है, सब ऋद्धियोंमें १ ल म स ग विजाणइ। २ म जीवाइ नव पयत्थे जो ण वियाणेइ करेदि सद्दहणं। ३ ब जिणवरेण । ४ ब सव्वं (?) ल सग सम्ब, म सब्वे। ५ब रिद्धिण । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy