SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ २३० खामिकार्तिकेयानुप्रेक्षा [गा० ३२६[छाया-रत्नानां महारत्नं सर्वयोगानाम् उत्तमः योगः। ऋद्धीनां महर्द्धिः सम्यक्त्वं सर्वसिद्धिकरम् ॥] सम्यक्त्वं सम्यग्दर्शनं भवतीत्यध्याहार्यम् । कीदृशम् । रत्नानां मणीनां पुष्परागवैडूर्यकर्केतनादिमणीनां मध्ये महद्रत्नं महामणिः अनर्घ्यत्वेन, महेन्द्राहमिन्द्रसिद्धपददायकत्वात् अनध्य रत्नं सम्यक्त्वं सम्यग्दर्शनं भवतीत्यध्याहार्यम् । कीदृशं च पुनः । सर्वयोगानां मध्ये धर्मादिध्यानानां मध्ये उत्तमं ध्यानं परमप्रकर्षप्राप्तं योग्यं ध्यानम् । अथवा सर्वयोगानां सर्वरसानां कनकादिनिष्पादनरसानां मध्ये उत्तमरसं सम्यक्त्वम् ऋद्धीनाम् अणिमामहिमालघिमागरिमाप्राप्तिप्राकाम्येशित्ववशित्वर्थीनामष्टानां मध्ये, बुद्धितपोविक्रियाक्षीणरसबलौषधीनां सप्तानां मध्ये, अष्टचत्वारिंशत् ऋद्धीनां मध्ये, चतुःषष्टेः ऋद्धीनां मध्ये वा महर्द्धिः, महती चासौ ऋद्धिश्च महर्द्धिः । कुतः । यत् सम्यक्त्वं सर्वसिद्धिः प्राप्तिः तां करोति इति सर्वसिद्धिकरम् ॥ ३२५॥ सम्मत्त-गुण-पहाणो देविंद-णरिंद-वंदिओ होदि । चत्त-वओ' वि य पावदि सग्ग-सुहं उत्तमं विविहं ॥ ३२६ ॥ [छाया सम्यक्त्वगुणप्रधानः देवेन्द्रनरेन्द्रवन्दितः भवति । त्यक्तवतः अपि च प्राप्नोति स्वर्गसुखम् उत्तमं विविधम् ॥] सम्यक्त्वगुणप्रधानः, सम्यक्त्वं सम्यग्दर्शनं तदेव गुणः अथवा सम्यक्त्वस्य गुणाः मूलोत्तरगुणाः त्रिषष्टिसंख्योपेताः ६३ । ते के । 'मूढत्रय मदाश्चाष्टौ तथानायतनानि षद । अष्टौ शङ्कादयश्चेति दृग्दोषाः पंचविंशतिः ॥ एतद्दोषनिराकरणाः सन्तो गुणा भवन्ति । 'सूर्यायॊ ग्रहणस्नानं संक्रांती द्रविणव्ययः । संध्यासेवाग्निसत्कारो देहगेहार्चनाविधिः ॥ गोपृष्ठान्तनमस्कारस्तन्मूत्रस्य निषेवणम् । रत्नवाहनभूवृक्षशस्त्रशैलादिसेवनम् ॥ आपगासागरस्नानमुच्चयः सिकताश्मनाम् । गिरिपातोऽ. मिपातश्च लोकमूद निगद्यते॥' इति लोकमूढस्य परित्यागः सम्यक्त्वगुणः । रागद्वेषमलीमसदेवानां सेवा [देवमूढम् । ] देवमूढस्य परित्यागः सम्यक्त्वगुणः । बाह्याभ्यन्तरपरिग्रहवतां पाषण्डिनां कुगुरूणां नमस्कारादिकरणं [पाषण्डिमूढम् ।] महाऋद्धि है, अधिक क्या, सम्यक्त्व सब सिद्धियोंका करनेवाला है ॥ भावार्थ-पुष्पराग, वैडूर्य, आदि रत्नोंमें सम्यक्दर्शन महारत्न है, क्योंकि वह इन्द्र, अहमिन्द्र और सिद्धिपदका दाता है । इसलिये सम्यग्दर्शन एक अमूल्य रत्न है। तथा धर्मध्यान आदि सब ध्यानोंमें उत्तम ध्यान है । और अणिमा महिमा आदि ऋद्धियोंमें अथवा बुद्धि तप विक्रिया आदि ऋद्धियोंमें सर्वोत्कृष्ट ऋद्धि है, क्योंकि बिना सम्यक्त्वके न उत्तम ध्यान होता है और उत्तम ऋद्धियोंकी प्राप्ति ही होती है ॥ ३२५ ॥ अर्थसम्यक्त्वगुणसे विशिष्ट अथवा सम्यक्त्वके गुणोंसे विशिष्ट जीव देवोंके इन्द्रोंसे तथा मनुष्योंके खामी चक्रवर्ती आदिसे वन्दनीय होता है । और व्रतरहित होते हुए भी नाना प्रकारके उत्तम स्वर्गसुखको पाता है । भावार्थ-सम्यक्त्वके पच्चीस गुण बतलाये हैं । तीन मूढ़ता, आठ मद, छ: अनायतन, और आठ शङ्का आदि इन पच्चीस दोषोंको टालनेसे सम्यक्त्वके पच्चीस गुण होते हैं। सूर्यको अर्घ्य देना, चन्द्रग्रहण सूर्यग्रहणमें गंगास्नान करना, मकरसंक्रान्ति वगैरहके समय दान देना, सन्ध्या करना, अग्निको पूजना, शरीरकी पूजा करना, मकानकी पूजा करना, गौके पृष्ठभागमें देवताओंका निवास मानकर उसके पृष्ठभागको नमस्कार करना, गोमूत्र सेवन करना, रत्न सवारी पृथ्वी वृक्ष शस्त्र पहाड़ आदिको पूजना, धर्म समझकर नदियोंमें और समुद्र (सेतुबन्ध्र रामेश्वर वगैरह ) में स्नान करना, बालू और पत्थरका ढेर लगाकर पूजना, पहाड़से गिरकर मरना, आगमें जलकर मरना, ये सब लोकमूढ़ता है । लोकमें प्रचलित इन मूर्खताओंका त्याग करना सम्यक्त्वका प्रथम गुण है । रागी द्वेषी देवोंकी सेवा करना देवमूढ़ता है । इस देवविषयक मूर्खताको छोड़ना दूसरा गुण है । १ल म स ग वयो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy