SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ २२५ खामिकार्तिकेयानुप्रेक्षा [गा० ३१५उत्तम-गुण-गहण-रओ उत्तम-साहूण विणय-संजुत्तो। साहम्मिय-अणुराई सो सदिट्ठी हवे परमो ॥ ३१५ ॥ [छाया-उत्तमगुणग्रहणरतः उत्तमसाधूनां विनयसंयुक्तः । साधर्मिकानुरागी स सदृष्टिः भवेत् परमः ॥] स सदृष्टिः सम्यग्दृष्टिरुत्कृष्टो भवेत् । स कीटक । उत्तमगुणग्रहणरतः, उत्तमानां सम्यग्दृष्टीनां मुनीनां श्रावकाणां च गुणाः सम्यक्त्वज्ञानचारित्रतपोव्रतादिगुणाः मूलोत्तरगुणा वा तेषां ग्रहणे मनसा रुचिरूपे जिह्वया ग्रहणरूपे च रतः रक्तः । पुनः कीदक्षः । उत्तमसाधूनाम् आचार्योपाध्यायसर्वसाधूनां विनयसंयुक्तः वैयावृत्त्यनमस्कारतदागमने उद्भीभवनासननिवेशनपादप्रक्षालनादिविनयपरिणतः दर्शनज्ञानचारित्राणां तद्वतां विनयो वा । पुनः कीदृक् । साधर्मिकानुरागी साधर्मिके जैनधर्माराधके जने अनुरागः प्रीतिरकृत्रिमस्नेहः विद्यते यस्य स तथोक्तः ॥३१५॥ देह-मिलियं पि जीवं णिय-णाण-गुणेण मुणदि जो भिण्णं । जीव-मिलियं पि देहं कंचुर्व-सरिसं वियाणेइ ॥ ३१६ ॥ [छाया-देहमिलितम् अपि जीवं निजज्ञानगुणेन जानाति यः भिन्नम् । जीवमिलितम् अपि देहं कञ्चकसदृशं विजानाति ॥] यो भव्यः मनुते जानाति । कम् । जीवं खात्मानं देहमिलितमपि औदारिकादिशरीरसंयुक्तमात्मानमपि निजज्ञानगुणेन स्वकीयज्ञानदर्शनगुणेन भेदज्ञानेन स्वपरविवेचनज्ञानगुणेन भिन्नं पृथग्रुपं जानाति । अपि पुनः, सम्यग्दृष्टिः देहं शरीरं जीवमिलितमपि आत्मना सहितमपि कञ्चकसदृशं विजानाति । यथा शरीराश्रितं श्वेतपीतहरितारुणकृष्णवर्णकञ्चकवसं भिन्न प्रथक तथा जीवाश्रितम् औदारिकादिनामकर्मोत्पादितश्वेतपीतादिवर्णोपेतशरीरं भिन्नं पृथपं जानातीत्यर्थः ॥३१६॥ णिजिय-दोसं देवं सब-जिवाणं दयावर धम्म । वज्जिय-गंथं च गुरुं जो मण्णदि सो हु सद्दिट्ठी ॥ ३१७॥ [छाया-निर्जितदोषं देवं सर्वजीवानां दयापरं धर्मम् । वर्जितग्रन्थं च गुरुं यः मन्यते स खलु सदृष्टिः ॥] हु इति स्फुटं निश्चयो वा । स शास्त्रप्रसिद्धः सदृष्टिः सम्यग्दृष्टिः भवेदित्यध्याहार्यम् । स कः । यो भव्यः देवं परमाराध्यं भगवन्त करता है और पश्चात्ताप करता है ॥ ३१४ ॥ अर्थ-जो उत्तम गुणोंको ग्रहण करनेमें तत्पर रहता है, उत्तम साधुओंकी विनय करता है तथा साधर्मी जनोंसे अनुराग करता है वह उत्कृष्ट सम्यग्दृष्टि है ॥ भावार्थ-उत्तम सम्यग्दृष्टियों, श्रावकों और मुनियोंके जो सम्यग्दर्शन, सम्यग्ज्ञान, सम्यग्चारित्र तप, व्रत आदि उत्तमोत्तम गुण हैं उनको अपनानेमें उसकी मानसिक रुचि होती है, वह उत्तम साधुओंकी वैयावृत्य करता है, उन्हें नमस्कार करता है, उनके पधारने पर खड़ा हो जाता है, उन्हें उच्चासनपर बैठाता है, उनके पैर धोता है । साधर्मी भाइयोंसे स्वाभाविक स्नेह करता है । जिसमें ऊपर कही हुई सब बातें होती हैं वह जीव शुद्धसम्यग्दृष्टि है ॥ ३१५ ॥ अर्थ-वह देहमें रमे हुए भी जीवको अपने ज्ञान गुणसे भिन्न जानता है। तथा जीवसे मिले हुए भी शरीरको वस्त्रकी तरह भिन्न जानता है ॥ भावार्थ-जीव और शरीर परस्परमें ऐसे मिले हुए हैं जैसे दूधमें घी । इसीसे मूढ़ पुरुष शरीरको ही जीव समझते हैं । किन्तु सम्यग्दृष्टि जानता है कि जीव ज्ञानगुणवाला है और शरीर पौद्गलिक है । अतः वह शरीरको जीवसे वैसा ही भिन्न मानता है जैसा ऊपरसे पहना हुआ वस्त्र शरीरसे जुदा है ॥ ३१६ ॥ अर्थ-जो वीतराग अर्हन्तको देव मानता है, सब जीवों पर दयाको उत्कृष्ट धर्म मानता है और परिग्रहके त्यागीको गुरु मानता है वही सम्यग्दृष्टि है । भावार्थ-सम्यग्दृष्टि जीव भूख, प्यास, १ व संजुत्तो। २ व साहिम्मिय । ३ ल म स ग कंचुउ । ४ म सव्वे । ५ व ल म (?) स ग जीवाण, । ६ म दयावहं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy