SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ -३१८] १२. धर्मानुप्रेक्षा २२५ सर्वज्ञ वीतरागमहन्तं मनुते मानयति जानाति श्रद्दधाति निश्चयीकरोति । कथंभूतं देवम् । निर्जितदोष निर्जिताः स्फेटिताः दूरीकृताः दोषाः क्षुधादयोऽष्टादश येन स निर्जितदोषस्तं निर्जितदोषम् । के दोषा इति चेदुच्यते । “क्षुधा १ तृषा २ भयं ३ द्वेषो ४ रागो ५ मोहश्च ६ चिन्तनं ७ ।.जरा ८ रुजा ९ च मृत्युश्च १० खेदः ११ खेदो १२ मदो १३ रतिः १४ ॥ विस्मयो १५ जननं १६. निद्रा १७ विषादो १८ ऽष्टादश ध्रुवाः । एतैर्दोषैर्विनिर्मुक्तः सोऽयमाप्तो निरञ्जनः ॥” इत्यष्टादशदोषविवर्जितम् आप्तं श्रद्दधाति मनुते। च पुनः,धर्म वृषं श्रेयः मन्यते श्रद्दधाति । कथंभूतं धर्मम् । सर्वजीवानां दयापर सर्वेषां जीवानां प्राणिनां पृथिव्यप्तेजोवायुवनस्पतित्रसकायिकानां शरीरिणां मनोवचनकायकृतकारितानुमतप्रकारेण दयापरं कृपोत्कृष्ट धर्म श्रद्दधाति यः । तथा च । “धम्मो वत्थुसहावो खमादिभावो य दसविहो धम्मो । रयणत्तयं च धम्मो जीवाणं रक्खणं धम्मो ॥” इति धर्म मनुते । च पुनः, यो गुरुं मनुते । कीदृक्षं गुरुम् । वर्जितग्रन्थं परित्यक्तबाह्याभ्यन्तरचतुर्विंशतिसंख्योपेतपरिग्रहम् । के ते बाह्याभ्यन्तरग्रन्था इति चेदुच्यते । “क्षेत्र १ वास्तु २ धनं ३ धान्य ४ द्विपदं ५ च चतुष्पदम् ६ । यानं ७ शय्यासनं ८ भाण्डं ९ कुप्यं चेति १० बहिर्दश ॥ मिथ्यात्व १ वेद २ हास्यादि षट् ६ कषायचतुष्टयम् ४ । रागद्वेषौ २ च संगाः स्युरन्तरङ्गाश्चतुर्दश ॥” इति ॥ ३१७ ॥ कोऽसौ मिथ्यादृष्टिरिति चेदाह दोस-सहियं पि देवं जीव-हिंसाई-संजुदं धम्म । गंथासत्तं च गुरुं जो मण्णदि सो हु कुद्दिट्टी ॥३१८ ॥ [छाया-दोषसहितम् अपि देवं जीवहिंसादिसंयुतं धर्मम् । ग्रन्थासक्तं च गुरुं यः मन्यते स खलु कुदृष्टिः ॥] हु इति निश्चयेन । स प्रसिद्धः कुदृष्टिः कुत्सिता दृष्टिदर्शनं यस्यासौ कुदृष्टिः मिथ्यादृष्टिर्भवेत् । स कः । यः दोषसहितमपि देवं. मन्यते, दोषैः क्षुधातृषारागद्वेषभयमोहादिलक्षणैः सहितं संयुक्तं देवं केवलिनां क्षुधादिकं शंखचक्रगदालक्ष्म्या संयुक्तं हरिं भय, द्वेष, राग, मोह, चिन्ता, बुढ़ापा, रोग, मृत्यु, पसीना, खेद, मद, रति, आश्चर्य, जन्म, निद्रा और विषाद, इन अठारह दोषोंसे रहित भगवान् अर्हन्त देवको ही अपना परम आराध्य मानता है। तथा स्थावर और त्रसजीवोंकी मन वचन काय और कृत कारित अनुमोदनासे हिंसा न करनेको परम धर्म मानता है । कहा भी है-“वस्तुके खभावको धर्म कहते हैं, उत्तम क्षमा आदिको धर्म कहते हैं, रत्नत्रयको धर्म कहते हैं और जीवोंकी रक्षा करनेको धर्म कहते हैं । तथा १४ प्रकारके अंतरंग परिग्रह और दस प्रकारके बहिरंग परिग्रहके त्यागीको सच्चा गुरु मानता है ॥ ३१७ ॥ आगे मिथ्यादृष्टिका खरूप कहते हैं । अर्थ-जो दोषसहित देवको, जीवहिंसा आदिसे युक्त धर्मको और परिग्रहमें फंसे हुए गुरुको मानता है वह मिथ्यादृष्टि है ॥ भावार्थ-जिसकी दृष्टि कुत्सित होती है उसे कुदृष्टि अथवा मिथ्यादृष्टि कहते हैं । वह कुदृष्टि राग, द्वेष, मोह वगैरहसे युक्त पुरुषोंको देवं मानता है अर्थात् शंख, चक्र, गदा, लक्ष्मी वगैरहसे संयुक्त विष्णुको, त्रिशूल पार्वती आदिसे संयुक्त शिवको और सावित्री गायत्री आदिसे मण्डित ब्रह्माको देव मानता है, उन्हें अपना उद्धारक समझकर पूजता है । अजामेध, अश्वमेध, आदिमें होनेवाली याज्ञिकी हिंसाको धर्म मानता है, देवी देवता और पितरोंके लिये जीवोंके घात करनेको धर्म मानता है। इस तरह जिस धर्ममें जीवहिंसा, झूठ, चोरी ब्रह्मचर्यका खण्डन और परिग्रहका पोषण बतलाया गया है उसे धर्म मानता है । जैसा कि मनुस्मृति में कहा है कि 'न मांस भक्षणमें कोई दोष है, न शराब पीनेमें कोई दोष है और न मैथुन सेवनमें कोई दोष है ये तो प्राणियोंकी प्रवृत्ति है।' तथा जो अपनेको साधु कहते हैं किन्तु जिनके पास हाथी, १ ल ग हिंसादि , [जीवं-हिंसाइ]। २ब मण्णइ । कार्तिके० २९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy