SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ -१३१] १० लोकानुप्रेक्षा अपि च, भोगभुवा भोग-भूमिजातातियो गर्मभवा एव गर्भोल्पना भवन्ति, न तु समूर्च्छनाः । स्थलचरनभोगाखिनः, सलगामिनः गोमहिषमगादयः १, नभोगामिनः इसमयूरशुकादयः। २, न तु जलचरा, संणी शिन एव, पतु असंज्ञिनः ॥१३॥अथ तिर्यग्जीवसमासमेदानाह अट्ठ वि गन्भज दुविहा तिविहा 'संमुच्छिणो वि तेवीसा। इदि पणसीदी भेया सव्वेसिं होति तिरियाणं ॥१३१॥ [छाया-अष्टौ अपि गर्भजाः द्विविधाः त्रिविधाः संमूर्छनाः अपि त्रयोविंशतिः । इति पक्षानीतिः भेदाः सर्वेषां भवन्ति तिरथाम् ॥] गर्भजाः गर्भोत्पमाः कर्मभूमिजगर्भजतियचो जलचराः मत्स्यादयः संशिनः असशिनश्च २, कर्मभूमिजगर्भजतिर्यवः स्थलचराः मृगादयः संझिनः असंझिनश्च २, कर्मभूमिजगर्भजतिर्यवः नभवराः पक्ष्यादयः संशिनः संशिनब २, भोगभूमिजस्थलचरतिर्यश्चः संज्ञिन एव १, भोगभूमिजनमवरतिर्यवः संशिन एव १, एवम् अष्टावपि च ते द्विविधा द्विप्रकाराः, पर्याप्ता निवृत्त्यपर्याप्ताश्च, इति गर्भजतिरश्वा षोडशमेदाः १६ । अपि पुनः संमूर्च्छनाः त्रयोविंशतिमेदा भवन्ति । तथा हि । पृथिवीकायिकाः सूक्ष्मवादरा इति द्वौ २, अपूकायिका सूक्ष्मबादरा इति द्वौ २, तेजस्कायिकाः सूक्ष्मबादरा इति द्वौ २, वायुकायिकाः सूक्ष्मवादरा इति द्वौ २, नित्यनिगोदसाधारणवनस्पतिकायिकाः सूक्ष्मबादरा इति द्वौ २, चतुर्गतिनिगोदसाधारणवनस्पतिकायिकाः सूक्ष्मवादरा इति द्वौ २। नियतां गां भूमि क्षेत्रमनन्तानन्तजीवानां ददातीति निगोदम् , निगोदं शरीरे येषां ते निगोदशरीरा इति निरुतः । प्रतिष्ठितप्रत्येकवनस्पतिकायिका बादरा एवेत्येकः १, भप्रतिष्ठितप्रत्येकवनस्पतिकायिका बादरा एवेत्येकः १, इलेकेन्द्रियस्य चतुर्दशमेदाः १४ । शंखशुक्त्यादयो द्वीन्द्रियाः १, कुन्थुपिपीलिकादयनीन्द्रियाः २, देशमशकादयश्चतुरिन्द्रियाः ३, इति विकलत्रयाणां त्रयो मेदाः ३। कर्मभूमिजजलचरतिर्यअपञ्चेन्द्रियसंज्ञिनः असंज्ञिनश्च इति द्वौ २, कर्मभूमिजस्थलचरपवेन्द्रियतिर्यधः संशिनः असंज्ञिनव इति द्वौ २, कर्मभूमिजनभश्चरपञ्चेन्द्रियतिधः संझिनः असंज्ञिनव इति द्वौ २, इति कर्मभूमिजतिरश्वा पञ्चेन्द्रियाणां षड़ेदाः । नहीं होते । और भोगभूमिमें गौ, भैंस, हिरन वगैरह थलचर तिर्यश्च तश हंस, मोर, तोता वगैरह नभचर तिर्यश्च ही होते हैं, जलचर तिर्यश्च नहीं होते। तथा ये सब पञ्चेन्द्रिय तिर्यश्च संज्ञी ही होते हैं, असंज्ञी नहीं होते ॥ १३०॥ अब तिर्यश्चमें जीवसमासके भेद बतलाते हैं। अर्थ-आठों ही गर्भजोंके पर्याप्त और अपर्याप्तकी अपेक्षा सोलह भेद होते हैं । और तेईस सम्मुर्छन जन्म वालोंके पर्याप्त निवृत्त्यपर्याप्त और लब्ध्यपर्याप्तकी अपेक्षा उनहत्तर भेद होते हैं। इस तरह सब तिर्यश्चके पिचासी भेद होते हैं ॥ भावार्थ-कर्मभूमिया गर्भज तिर्यश्च जलचर, जैसे मछली वगैरह । ये संज्ञी और असंज्ञीके मेदसे दो प्रकारके होते हैं । २। कर्मभूमिया गर्भज तिर्यश्च थलचर, जैसे हिरन वगैरह, से मी संज्ञी और असंज्ञीके मेदसे दो प्रकारके होते हैं । २। कर्मभूमिया गर्भज तिर्यच नभचर, जैसे पक्षी वगैरह, ये भी संज्ञी और असंज्ञीके भेदसे दो प्रकारके होते हैं।२। भोगभूमिया थलचर तिर्यश्च संज्ञी ही होते हैं।१। और भोगभूमिया नभचर तिर्यश्च भी संज्ञी ही होते हैं।१। इस तरह ये आठोंही कर्मभूमिया और भोगभूमिया गर्भज तिर्यश्च पर्याप्त मी होते हैं और निवृत्त्यपर्याप्त मी होते हैं। अतः गर्भज तिर्यश्चोंके सोलह भेद होते हैं। तथा सम्मुर्छन जन्मवाले तिर्यञ्चोंके तेईस भेद होते हैं, जो इस प्रकार हैंसूक्ष्म पृथिवी कायिक, बादर पृथिवीकायिक, सूक्ष्म जलकायिक, बादर जलकायिक, सूक्ष्म तेजस्कायिक, बादर तेजस्कायिक, सूक्ष्म वायु कायिक, बादर वायु कायिक, सूक्ष्म नित्य निगोद साधारण वनस्पतिकायिक, १बग समु। २स मेदा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy