SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ खामिकार्तिकेयानुप्रेक्षा [गा० २३__ भट्टारक श्रीशुभचन्द्रदेव सुरासुरेन्द्रैः कृतसारसेव । विद्यादिदामिन् जय जीव नन्द युक्त्यागमादिकृतशास्त्रचन्द ॥ इति श्रीस्वामिकार्तिकेयानुप्रेक्षायाखिविद्यविद्याधरपहभाषाकविचक्रवर्तिभट्टारकश्रीशुभचन्द्रविरचितटीकायाम् भनित्यानुप्रेक्षायां प्रथमोऽधिकारः॥१॥ २. अशरणानुप्रेक्षा अथाशरणानुप्रेक्षां गाथानवकेन विवृणोति तत्थ भवे किं सरणं जत्थ सुरिंदाण दीसदे' विलओ। हरि-हर-बंभादीया कालेण य कवलिया जत्थ ॥ २३ ॥ [छाया-तत्र भवे किं शरणं यत्र सुरेन्द्राणां दृश्यते विलयः। हरिहरब्रह्मादिकाः कालेन च कवलिताः यत्र] तत्र तस्मिन् भवे जन्मनि किं, किमित्याक्षेपे, शरणं आश्रयः । न किमपि । यत्र भवे दृश्यते अवलोक्यते । कः । विलयः विनाशः । केषाम् । सुरेन्द्राणां सुरपतीनाम् , च पुनः, यत्र भवे कालेन कृतान्तेन कवलिताः कवलीकृताः मरण नीता इत्यर्थः। के। हरिहरब्रह्मादयः हरि कृष्णः हर ईश्वरः ब्रह्मा विधाता द्वन्दः, त एवादिर्येषां तेऽमरनरेन्द्रादीनां ते तथोक्ताः॥२३॥ सीहस्स कमे पडिदं सारंगं जह ण रक्खदे को वि । तह मिचुणा य गहिद' जीवं पि ण रक्खदे को वि ॥ २४ ॥ [छाया-सिंहस्य क्रमे पतितं सार यथा न रक्षति कः अपि। तथा मृत्युना च गृहीतं जीवमपि न रक्षति कः भपि॥] यथोदाहरणोपन्यासे, कोऽपि नरः सुरेन्द्रो वा न रक्षति न रक्षा विदधाति । कम् । सार मृगम् । कीहक्षम् । सिंहस्य पञ्चाननस्य क्रमे चरणाधःप्रदेशे पतितं प्रामम् । तथा कोऽपि सुरेन्द्रो वा नरेन्द्रो वा न रक्षति न पालयति । कम् । जीवं संसारिणं प्राणिनम् । अपिशब्द एवकारार्थेऽत्र। कीदृक्षं जीवम् । मृत्युना मरणेन गृहीत खविषयीकृतम् ॥ २४ ॥ जइ देवो वि य रक्खदि मंतो तंतो य खेत्तेपालो य । मियमाणं पि मणुस्सं तो मणुया अक्खया होंति ॥ २५ ॥ [छाया-यदि देवः अपि च रक्षति मन्त्रः तन्त्रः च क्षेत्रपालः च । म्रियमाणमपि मनुष्यं तत् मनुजाः अक्षयाः भवन्ति ॥] यदि चेत् देवोऽपि, भपिशब्दात् इन्द्रधरणेन्द्रचक्रवादिकः, रक्षति पालयति, च पुनः, मन्त्रः मृत्युंजयो अर्थ-जिस संसारमें देवोंके स्वामी इन्द्रोंका विनाश देखा जाता है और जहाँ हरिहर, ब्रह्मा वगैरह तक कालके ग्रास बन चुके हैं, उस संसार में क्या शरण है ! भावार्थ-प्राणी सोचता है, कि यह संसार मेरा शरण है, इसमें रहकर मैं मृत्युसे, बच सकता हूँ। किन्तु आचार्य कहते हैं, कि जिस संसारमें इन्द्र, हरिहर, ब्रह्मा जैसे शक्तिशाली देवतातक मृत्युके मुखसे नहीं बच सके, वहाँ कौन किसका शरण हो सकता है ! ॥२३॥ अर्थ-जैसे शेरके पंजेमें फंसे हुए हिरनको कोई भी नहीं बचा सकता, वैसे ही मृत्युके मुखमें पड़े हुए प्राणीको भी कोई नहीं बचा सकता ॥२४॥ अर्थ-यदि मरते हुए मी मनुष्यको देव, मंत्र, तंत्र और क्षेत्रपाल बचा सकते होते तो मनुष्य अमर होजाते ॥ भावार्थ-मनुष्य अपनी और १ब गाथाके आरंभमें 'असरणाणुवेक्खा'। २ ल म स ग दीसये। ३ ल म ग गहियं । ४ ल म स गरका । ५ब खित्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy