________________
का०पृ०१७९,वि०पृ०१९५] न्यायमञ्जरोमान्थभङ्गः इत्येवमवगच्छन्ति । न चैवं शब्दस्य किञ्चित्कारणमुपलभामहे यद्विनाशाद् विनङ्. क्ष्यतीत्यवगम्यते" इति भाष्यम् [शाबरभा. १.१.६.२१] । ननु कृतकत्वादनित्यत्वानुमानं न पुनरनित्यत्वात् कृतकत्वानुमानम् , एवंसत्यनित्यत्वात् प्रयत्नानन्तरीयकत्वानुमानमपि स्यादित्याह-वस्तुगतयोश्चेति । समव्याप्तिकतया 'यद् यत् कृतकं तत् तदनित्यं, यद् यदनित्यं तत् तत् कृतकम्' इति । नैव [समव्याप्तिः] प्रत्यत्नानन्तरीयकत्वानित्यत्वयोः, 'यद् यदनित्यं तत् तत् प्रयत्नानन्तरीयकम्' इति कर्तुमशक्यत्वात् , विद्युदादौ व्यभिचा[69B]रात् । वस्तुगतयोरिति वस्तुग्रहणेनाभावगतयोाप्त्यभावमाह; प्रध्वंसो हि कृतकोऽपि नानित्यः, प्रागभावश्चानित्योऽपि न कृतक इति ।
तेन यत्राप्युभौ धर्मों इत्यस्य अन्त्यमधम्-'तत्रापि व्याप्यतैव स्यादङ्गं न व्यापिता मितेः' इति [श्लो० वा ०अनु० ९] । यद्यपि कामचारेण व्याप्यव्यापकभावः सिद्धयति तथापि व्याप्यत्वेन गमकत्वं वाच्यं न व्यापकत्वेन; " 'विषाण्ययं गोत्वात् न 'विषाणित्वाद् गौः' " इत्यादिषु व्याप्यत्वेनैव गमकत्वस्य दर्शनात् । तदुक्तम्
विस्पष्टं दृष्टमेतच्च गोविषाणित्वयोर्मितौ। व्याप्यत्वाद् गमिका गावो व्यापिका न विषाणिता ॥ [श्लो०वा०अनु० ८]
व्याप्यव्यापकयोश्च लक्षणम् - यो यस्य देशकालाभ्यां समो न्यूनोऽपि वा भवेत् । स व्याप्यो व्यापकस्तस्य समो वाऽभ्यधिकोऽपि वा ॥ इति ॥ [-लोवा०अनु० ५]
यः कृतकत्वधूमादिर्यस्यानित्यत्वाग्न्यादेशकालाभ्यां समो 'यत्र देशे काले वा अनित्यत्वं तत्रावश्यं कृतकत्वम्' इति, न्यूनस्तु 'यस्मिन् देशे काले वाऽग्निस्तत्र धूमो नावश्यम्' इति स व्याप्यः; व्यापकस्तु अनित्यत्वाख्यः समः कृतकत्वेन, अभ्यधिकश्च धूमादग्निः, असत्यपि धूमे तस्य भावात् ।
सिद्धं यानिति । कन्वयव्यतिरेकानुविधायि यादृक् सन्निवेशविशेषादि दृष्टं[70A] तस्माद् यदनुमीयते कर्तृजातं तद् युक्तमिति तात्पर्यार्थः । शब्दसाम्याद
१०वा० १.१३ । भसन्निवेशव्यावृत्तं सन्निवेशमात्र तु सदपि न तत्कार्यतया प्रत्यक्षमुपस्थापयति। प्रत्यक्षव्यापार विवादे च पटुप्रचारा व्यवहारिण: शरणम् । न हि कश्चिद् व्यवहारी घटं पुरुषकृतं पश्यन् शरावादि पर्वतादिकं वा तत्कृतमवधारयति । यदा तु शरावादीनपि तत उदयमासादयतः पश्यति तदा तानपि तत्कृतानवैति । अतः सन्निवेश विशेष पुरुषकार्य दृष्टवतः सन्निवेशमात्रात तदनुमानमयुक्तम् । मनो०१.१३।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org