SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २०५ समत्व - योग प्राप्त करने की क्रिया - सामायिक जैन : (१) "नमो अरिहंताणं, नमो सिद्धाणं।" "चत्तारि सरणं पवज्जामि, अरिहन्ते सरणं पवजामि, सिद्धे सरणं पवजामि, साहूसरणं पवजामि, केवलीपण्णत्तं धम्मं सरणं पवजामि ॥" (२) "थूलगपाणाइवायं समणोवासओ पच्चक्खाइ, थूलगमुसावायं समणोवासओ पच्चक्खाइ, थूलगअदत्तादाणं समणोवासओ पच्चक्खाइ, परदारगमणं समणोवासंओ पच्चक्खाइ, सदारसंतोसं वा पडिवजइ।" इत्यादि । (आवश्यक-सूत्र, पृ. ८१८-८२३ ।) (३) “लोगविरुद्धच्चाओ, गुरुजणपूआपरत्थकरणं च । सुहगुरुजोगो तव्वय,-णसेवणा आभवमखंडा ॥" "दुक्खखओ कम्मखओ, समाहिमरणं च वोहिलाभो आ" संपजउ मह एगं, तुह नाह पणामकरणेणं ॥" (जय वीयराय।) "मित्ती मे सव्वभूएसु, वे मज्झ न केणई ॥" "शिवमस्तु सर्वजगतः, परहितनिरता भवन्तु भूतगणाः दोषाः पयान्तु नाशं, सर्वत्र सुखी भवतु लोकः ॥" . वैदिक वाक्या के कुछ मन्त्र व वाक्य : (१) “ममोपान्तदुरितक्षयाय श्रीपरमेश्वरप्रीतये प्रात:सन्ध्योपासनमहं करिष्ये।" (संकल्प वाक्यं ।) (२) "ॐ सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्य: पापेभ्यो रक्षन्ताम् । यद् रात्र्या पापमकार्ष मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना रात्रिस्तदवलुम्पतु यथ किंचिद् दुरितं मयीदमहममृतयोनौ सूर्ये ज्योतिषि जुहोमि स्वाहा ।" (कृष्ण यजुर्वेद ।) (३) “ॐ तत् सवितुर्वरेण्यं भर्गो देवस्य धीमही धियो योनः प्रचोदयात् ।" (गायत्री ।) जैन : (१) "पायच्छित्त विसोहणत्थं करेमि काउस्सग्गं ।" (२) "जं जं मणेण बद्धं, जं जं वारण भासियं पावं । ____ जं जं कारण कयं, मिच्छामि दुक्कडं तस्स ॥" qan Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002545
Book TitleSamatvayoga Ek Samanvay Drushti
Original Sutra AuthorN/A
AuthorPritam Singhvi
PublisherNavdarshan Society of Self Development Ahmedabad
Publication Year
Total Pages348
LanguageHindi
ClassificationBook_Devnagari & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy