SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ २०४ समत्व योग - एक समन्वय दृष्टि करते हैं। एक तरह से वह उन का अवश्य कर्त्तव्य है । उस में से कुछ वाक्य और उन से मिलतेजुलते 'प्रतिक्रमण' के वाक्य नीचे दिये जाते हैं । बौद्ध : (१) " नमो तस्स भगवतो अरहतो सम्मासंबुद्धस्स ।" "बुद्धं सरणं गच्छामि । धम्मं सरणं गच्छामि । संघं सरणं गच्छामि । " (लघुपाठ, सरणत्तय । ) (२) "पाणातिपाता वेरमणि सिख्खापदं समादियामि | अदिन्नादाना वेरमणि सिक्खापदं समादियामि । कामेसु मिच्छाचारा वेरमणि सिक्खापदं समादियामि । मुसावादा वेरमणि सिक्खापदं समादियामि । सुरामेरयमज्जपमादठ्ठाना वेरमणि सिक्खापदं समादियामि । " (लघुपाठ, पंचसील ।) (३) " असेवना च बालानं, पण्डितानं च सेवना । पूजा च पूजनीयानं, एतं मंगलमुत्तमं ॥ " "मातापितु उपठानं, पुत्तदारस्स संगहो । अनाकुला च कम्मन्ता, एतं मंगलमुत्तमं ॥ दानं च धम्मचरिया च आतकानं च संगहो । अनवजानि कम्मानि एतं मंगलमुत्तमं ॥ आरति विरति पापा, मज्जपाना च संयमो ।. अप्पमादो च धम्मेसु, एतं मंगलमुत्तमं ॥ " " खन्ति च शोषचस्सता, समणार्न च दस्सनं । कालेन धम्मसाकच्छा, एतं मंगलमुत्तमं ॥ " (४) "सुखिनो वा खेमिनो होन्तु सव्वे सत्ता भवन्तु सुखितत्ता ॥ " " माता यथा नियं पुत्तं आयुसा एक पुत्तमनुरक्खे । एवंपि सब्बभूतेसु मानसं भावये अपरिमाणं ।। मेत्तं च सब्बलोकस्मिन् मानसं भावये अपरिमाणं । ऊद्धं अधो च तिरियं च असंबाधं अवेरं असपत्तं ॥ ' Jain Education International ( लघुपाठ, मंगलसुत्त ।) For Private & Personal Use Only ( लघुपाठ, मेत्तसुत ( १ ) 1) www.jainelibrary.org
SR No.002545
Book TitleSamatvayoga Ek Samanvay Drushti
Original Sutra AuthorN/A
AuthorPritam Singhvi
PublisherNavdarshan Society of Self Development Ahmedabad
Publication Year
Total Pages348
LanguageHindi
ClassificationBook_Devnagari & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy