________________
. २४
काव्यमाला।
क्ष्यते-अदिदस्योरिन्द्रस्य पुरो नगर्या अमरावत्याः प्रतिच्छन्दः प्रतिविम्बमिव । समुद्रजले प्रतिबिम्बमुचितमेव ॥
इदं पुरा सारदलैः प्रणीय त्वष्ट्रावशिष्टैरिव तद्दलांशैः । दृक्कर्णगीर्वाणपुरे प्रणीते न चेत्किमाभ्यामतिरिच्यते तत् ॥ ७० ॥ त्वष्टा विश्वकर्मणा दृक्वर्णानां नागानां गीर्वाणानां देवानां पुरे नगरे प्रणीते निर्मिते इवोत्प्रेक्ष्यते । किंमते । अवशिष्टैः शेषैरुद्धतैस्तस्य सारस्य दलानि तेषामंशैर्लवैरिव कृते । किं कृत्वा । पुरा पूर्व सारदलैः प्रधानद्रव्यैरिदं प्रह्लादनाई पुरं प्रणीय निष्पाद्य । एवं चेन्न तर्हि प्रह्लादनपुरमाभ्यां नाकिनागपुराभ्यां कथं केन प्रकारेण अतिरिच्यते अ. पिकीमवति । श्रियेति शेषः ।। रघूद्वहोपक्रममब्धिमध्यस्थायीव सेतुः शशिकान्तकृप्तः । .. चन्द्राचिराश्लेषविनिर्यदर्णःपूर्णान्तिकः क्वापि चकास्ति यस्मिन् ॥७१॥ यस्मिन् प्रह्लादनपुरे क्वापि कुत्रापि स्थाने शशिकान्तैश्चन्द्रोपलैः क्लृप्तो रचितः सेतुः पद्या चकास्ति । नगरवर्णने च चन्द्रकान्तसूर्यकान्तमयाः सेतवो वर्ण्यमाना दृश्यन्ते । यथा नैषधे-'रविकान्तमयेन सेतुना सकलाहवलनोहितोमणा' इति । किंभूतः । चन्द्रस्यार्चिषः कान्तेराश्लेषेण संपर्केण विनिर्यद्भिर्गच्छद्भिरोभिः पानीयैः पूर्णे पूरिते भरिते अन्तिके समीपे द्वैपार्श्वे यस्य सः । क इव भाति । रघूद्वहोपक्रमसेतुरिव । यथा रघुदहेन नन्दनेन रामेण आदावुपक्रान्तः मन्दोदरीप्रमुखसपादलक्षान्तःपुरीपतित्वेऽपि परदारातिलम्पटतया स्वभगिनीशूर्पनखाव्यावणिताद्वैतरू[प]लक्ष्मीसमाकर्णनतत्सङ्गमोत्सुकितदशमस्तकापहृतस्वकान्तासीतानयनायौं लङ्कागमनावसरे रघुनन्दनेन समुद्रोपक. ण्ठादारभ्य लङ्कां यावन्निबद्ध इत्यर्थः । तादृशः सेतुश्चकास्ति । किंभूतः । अब्धेर्दक्षिणसमुद्रस्य मध्ये विचाले तिष्ठतीत्येवंशीलः ॥
क्वचित्पुरं प्रत्यफलत्तटाकोदरे जगत्पत्तनजित्वरश्रि । येनाभिभूति गमिता महेन्द्रपुरीव दुःखादिह दत्तझम्पा ॥ ७२ ॥
जगतां त्रयाणां भुवनानां पत्तनानां यावनगराणाम् । अत्र पत्तनशब्दः सामान्यतः पु. रनगरवाची । न विशेषद्योतकः जित्वरी जयनशीला पुंवद्भावे ईकारो गतः । श्रीः संपत् शोमा वा यस्य तत्तथोक्तं पुरं नगरम् । क्वचित्कुत्रापि समीपभूभागभाजि तटाकोदरे सरोमध्ये प्रत्यफलत्प्रतिबिम्बति स्म । नैषधेऽपि नगरस्य जलाशये प्रतिफलनं दृश्यते । यथा'विललास जलाशयोदरे वचन द्यौरनुविम्बितेव या' इति । इवोत्प्रेक्ष्यते-येन प्रह्लादपुरेणाभिभूति स्वाद्वैतश्रिया पराभवं गमिता प्रापिता सती दुःखाजगत्समक्षस्वविजयकरगजाता सा तादृशे तटाकोदरे दत्ता झम्पा अगाधतलमध्ये संपातपाटवं यया तादृशी महेन्द्रपूरिन्द्रनगरीव अमरावतीव ।।