________________
१ सर्गः)
हीरसौमाम्यम् । पदुत्पादयोरपि' इत्यनेकार्थः। पुनः किंभूतः । कालं कलिकालं सर्वदापि सर्वसुखानुभवनत्वाद्यन्मण्डले कलियुगस्य प्रवेशमात्रमपि नास्तीति । तथा-दैत्यं कालनामानं भिनत्तीति कालभित् । पुनः किंभूतः । अङ्के क्रोडे दुर्गाः कोटाः पार्वती व यस्य सोऽङ्कदुर्गः । पुनः किंभूतः । क्रीडन्तो विविधबालावस्थोचितकेलिपरायणा रममाणाः कुमारा बालकाः । तथा क्रीडन् बालवयोयोग्यां यौवनसमययोग्यां वा क्रीडां विलासं कुर्वन्कुमारः स्वामिकार्तिको यस्य यत्र वा स क्रीडत्कुमारः । पूर्व हि तारकासुराभिभूताः पुरंदरप्रमुखाः सर्वे सुराः विधातुः पावे गत्वा स्वदेवीरत्नमञ्जषाग्रहणसुरद्रुमोन्मूलनादिममात्मपराभवं निवेदयामासुः । तदनु ब्रह्मणोक्तम्-'प्रागनेन दुस्तपस्तप्त्वा मामति प्रसनं प्रणीय सप्तवासरशिशुं मुक्त्वा परः कश्चित्सुरो नरो वा मां हन्तुं न शक्नुयादिति मत्तो वरं जग्राह । ततः स्वयमुप्तविपवृक्षोऽपि स्वेनैव छेत्तुमसांप्रतम् । तस्मान्ममैवायं हन्तुमनुचितः । ततो यदा ईश्वरः पार्वती परिणेष्यति तत्सुतः सप्तमे दिने युष्माकं सेनानीत्वमङ्गीकृत्य तारकं हनिष्यति' । ततो मुदिता देवाः । स्वस्थानमागत्य कामः प्रेषितः । स शंभुना भस्मीकृतः। ततो गौरीतपसा प्रीत ईश्वरः परिणिनाय । तत्पुत्रः स्वामिकार्तिको जातः-इति कुमारसंभवे । पुनः किंभूतः । कलाश्चतुःषष्टि-सप्ततिश्च धरन्तीति तादृशैः स्त्रीपुरुषैः सह वर्तते यः । पक्षे कला षोडशांशः षोडश कला विभीति तादृशेन शशिना सह वर्तते यः । पुनः किंभूतः । अहीनां संपूर्णाम् । तथा अहीनां सणामिनः स्वामी तेन भूषा शोभा यस्य । पुनः किंमतः । वृषेण धर्मेण वृषभेन वर्तते यः । पुन: किंभूतः । सुशोभनानि पर्वाण्यक्षततृतीयादीनि सरस्वती नाम्नी नदी सुरसरितं वा विभीति ॥
यत्रैकदेशे वपुषीव वक्रः श्रीधानधाराभिधमण्डलोऽस्ति । वर्लोकजैविभवैरिव खैरधःकृतो येन भुजंगलोकः ॥ ६८॥ त(य)त्र गुर्जरदेशे एकदेशे एकस्मिन् भूभागे स प्रसिद्धो धानधाराभिधमण्डलोऽस्ति । क इव । वक्र इव । यथा वपुषि शरीरे एकदेशे मुखमस्ति। वक्रशब्दः पुनपुंसकलिङ्गयोः। येन धानधारदेशेन स्वर्लोकस्य जैत्रैर्जयनशीलैः स्वैविभवैः स्वश्रियामतिशयैर्भुजंगलोको नागलोको बलिवेश्म अधःकृतो हीनीकृतस्तिरस्कृतः स्वाधो विहितः ॥ इति देशवर्णनम् ॥ अथ प्रह्लादनपुरवर्णनावसरःसवाडवे श्रीपुरुषोत्तमाङ्के नाथे नदीनामिव तत्र देशे । प्रह्लादनं नाम पुरं चकास्ति पुरः प्रतिच्छन्द इवाद्रिदस्योः ॥ ६९ ॥ प्रह्लादनं नाम पुरं नगरं चकास्ति दीप्यते । कुत्र । देशे । किंभते । तत्र-गुर्जरमण्डलस्यैकपार्श्ववर्तिनि धाराधराख्यमण्डले । उत्प्रेक्ष्यते-नदीनां नाथे इव समुद्रे । किंभूते देशे समुद्रे च। सह वाढवैविप्रैडिवेन वाडवानलेन च वर्तते यःस सवाहवस्तस्मिन्। पुनः किंमते। श्रिया विविधविभवेन शोभया वा युक्ताः पुरुषोत्तमाः प्रकृष्टनरा व्यवहारिप्रमुखाः, लक्ष्मीकृष्णौ च, अङ्के उत्सले मध्ये यस्य स श्रीपुरुषोत्तमाइस्तस्मिन् । पुरमुत्प्रे