SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ १३ सर्गः] हीरसौभाग्यम् । तेऽपि खदेहे न मृतां नानुविपन्नां रतिनानी खप्रियां प्रियवल्लभामपि निर्णीय निचित्य विज्ञाय ॥ न कापि कामीव जहाति कान्तामकीर्तिमेतामपहर्तुकामः । किं वा पृथक्त्य निजाङ्गलमां शिवां शिवः साधितसाधुवृत्ति ॥१६॥ वाथवा निजस्यात्मीयस्य अङ्गे काये लग्नां स्यूतामिवा/भूताम् । अर्धशंभुरिति प्रसिद्धत्वेन अर्धे शंभोरित्यर्धशंभुः । तथा 'प्रसह्य चेतो हरतोऽर्धशंभुः' इति नैषधे । तथा भोजप्रबन्धे च यथा-'अर्धे दानववैरिणा गिरिजयाप्यर्धे शिवस्याहृतं राजन्विश्वमनीश्वरं समभवत्तत्तावदाकर्म्यताम् । गङ्गा सागरमम्बरं शशिकला नागाधिपः क्ष्मातलं सर्वज्ञत्वमपीश्वरत्वमभजत्त्वां मां च भिक्षाश्रिता॥' इति । अत एवार्थीभूतां शिवां पार्वती पृथक्त्य खशरीराद्भिन्नां विधाय। पुनर्द्वितीयवारम् । एकवारं तु पूर्वपन्नीसतीविरहात्तपस्तप्तं पूर्व पश्चात्सतीमेव पार्वतीभूतां परिणीय गृहमेधितामनुभूय तदपेक्षया द्वितीयवारं साधिता आराधिता साधोर्मुनेवृत्तिरावरणं येन तादृशः शिवः किम् ईश्वर इव । किं कर्तुकामः अयं शिवः । क्वापि नक्तदिवा सुप्तौ जाग्रदवस्थायामेकीभूतो बहुमध्यगतो वा गृहान्तः सभायां वा कुत्रापि स्थाने कान्तां प्रियां पार्वती न जहाति नैव त्यजति । क इव। कामीव यथा प्रबलकंदर्पवान् क्वापि कस्मिन्नपि समये प्रियां नोज्झति तत्संगत एव तिष्ठति एतां जगत्प्रसिद्धामपकीत निजापयशः अपहर्तुकामो निराकर्तुमिच्छुः ॥ प्रलम्बबर्हिमुखशाखिशाखावाहः स्फुरत्काञ्चनचारिमश्रीः। उत्कंघरो भूमिधरः सुराणां किं वाद्भुताद्भूतलसंचरिष्णुः ॥ १६१॥ किं वा अर्थ वा अद्भुतादाश्चर्यात् कौतुकौत्सुक्यात् भूतले क्षोणीमण्डले संचरिष्णुः सम्यग्रीत्या भ्रमणशील: अयं प्रत्यक्षलक्ष्यः सुराणां देवानां भूमिधरः पर्वतः सुमेरुरिव । किंलक्षणः । प्रलम्बा अतिदीर्घा या बर्हिर्मुखशाखिनः सुरतरोः शाखास्ता एव तद्वद्वा वाहा भुजा यस्य । पुनः किंभूतः । स्फुरन्ती देदीप्यमाना काञ्चनं सुवर्णे तस्य तद्वद्वा चारिमश्रीः शरीररामणीयकलक्ष्मीर्यस्य । पुनः किंभूतः । उत्कंधरः प्रोच्चैःशिरा माहाम्यवांश्च ॥ ... साम्राज्यमासाद्य दिवस्त्रिलोक्या आशंसमानः पुनराधिपत्यम् । तपस्तपस्यत्किमुत क्षमायां पुरंदरोपास्तपुरंध्रिपाशः ॥ १६२ ॥ उताथ वा पूर्वोक्कादपरार्थे अपास्तस्त्यकः पुरंध्रीणां खःस्त्रीणां पाशो बन्धनं येन । यदुक्तम्-'सितेन भावेन च लजया भिया पराङ्मुखैरर्धकटाक्षवीक्षितैः । वचोभिरीयाकलहेन लीलया समस्तभावैः खलु बन्धनं स्त्रियः ॥' इति विमुक्तवनितानुषङ्गः तादृशः क्षमायां जन्मभूमित्वेन सुरासुराङ्गनाखर्दुमादीनां नेहकारणत्वाद्दिवं खर्लोकं विहाय भूमौ समेत्य तपस्तपस्यन् कुर्वाणः पुरंदरः शक्र इव । किं कुर्वाणः । दिवः खर्गलोकस्य साम्राज्यं समस्तविमानाधिपति देवेन्द्राणां खामित्वं द्वात्रिंशत्सहस्रदेशाधीश्वरमुकु
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy