________________
७ सर्गः हीरसौभाग्यम् । न्मणी गगनरनं सूर्यः । भानुर्नभोहर्मणी' इति हैम्याम् । स एव वल्लभः प्राणप्रियो भता पद्मिनीपतित्वेन तस्य । तेन विप्रयुक्तां प्राप्तवियोगाम् । विरहिणीमित्यर्थः । पुनः किंभूताम् । अत एव मुद्रितो मुकुलीकृतः संकोचितः पिहितो वा वकसदृशः कोशः कुझ्यलो यस्यास्ताम् । पूर्वप्रीणितखजनादिः कामपि प्रियवियोगिनी कामिनीमागत्य सुखदुःखादिवार्ता प्रश्नेनालापयतीति रीतिः ॥
सरोजिनी कोशकुचौ निपीड्याधरच्छदे पीतरसैः स्ववातात् ।
मीलन्मुखी कम्पमिषान्निषेद्धी जहे महेलेव युवद्विरेफैः ॥ २९ ॥ युवद्विरेफैस्तरुणभृङ्गैः सरोजिनी पद्मिनी जहे । केव । महेलेव । यथा युवभिर्युवती त्यज्यते । किं कृत्वा । कोशौ मुकुलावेव कुचौ निपीड्य मर्दयित्वा । किंभूतैर्द्विरेफैः युव. भिश्च । अधरच्छदे अधस्तनपत्रे ओष्ठदले च । निपीतो नितरामाखादितो रसो मकरन्दो. ऽमृतरसो यैः । 'खमाह संध्यामधरोष्ठलेख्याम्' इति नैषधे । 'अधस्तनोऽधरः' इति तदृत्तिः । किंभूता । खवातान्निजपक्षपवनाद्यः कम्पस्तन्मिषानिषेद्री निषेधनशीला खं निवारयन्ती । अत एव किंभूता । मीलन्मुखी संकुचद्वदना ॥
विश्वं विशन्तीं द्विषतीमुषां स्वामन्विष्य तस्याः किममङ्गलाय । _रथाङ्गनामां निवहैर्वियुक्तैर्विमुक्तकण्ठं रुरुदे दिनान्ते ॥ ३० ॥ वियुक्तैः वियोगिभिः निजाइनारथाङ्गविहंगमीभ्यः पृथग्भूतैर्दैववशाखां प्रियां मीलितुमशक्नुवद्भिः इत.एव पृथक्स्थानस्थितैः । 'रविरहविरहध्रुवभेदयोः' इति रघुवंशवचनात् । रथाङ्गनाम्नां चक्रवाकानां निवहैनिकरैर्दिनान्ते दिवसावसाने प्रदोषसमये विमुक्तकण्ठं गाढखरेण रुरुदे रोदनमकारि । किं कृत्वा । विश्वं जगन्मध्यं विशन्तीं प्रवेशं सृजन्तीम् । तथा खामात्मीयां द्विषती वैरिणीमुषां निशामन्विष्य विलोक्य । उत्प्रेक्ष्यते-तस्या रात्रेः किममालायापशकुनार्थम् । गमनागमने हि प्रायः प्राणिनां खयं रोदनं पररोदनश्रवणं च महाकष्टाय जायते ॥
मृगीदृशामञ्जनमञ्जुलाभिर्विलोचनश्रीभिरिवाभिभूताः ।
वीडेन नीडद्रुमकोटरान्तः प्रयान्ति संध्यामनु खञ्जरीटाः ॥ ३१॥ ... संध्यां पितृप्रसूसमयमनुलक्ष्यीकृत्य खारीटाः खाननामानः शकुनविशेषाः नी.
डानां खखकुलायानां ये ठुमा महीरुहास्तेषां कोटरान्तः निष्कुहमध्यभागे। 'निष्कुहः कोटरो मा' इति हैम्याम् । प्रयान्ति गच्छन्ति । प्रविशन्तीत्यर्थः । उत्प्रेक्ष्यते-मृगीदृशां सारङ्गीनयनानां सुलोचनानां स्त्रीणामञ्जनमञ्जलाभिः कजलशलाकाअनावन्मनोज्ञामिः विलोचनश्रीभिर्विशिष्टनयनलक्ष्मीभिरभिभूताः सन्तो ब्रीडेन लजयेव । व्रीडशब्दोऽकारान्तोऽप्यस्ति । 'बीडमावहति मामकं मनः' इति नैषधे ॥ १. मोति तु प्रकृतानुपयुक्तं भवेत्.
४०