SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ श्री ऋषभमण्डलस्तोत्र [१४५ विधाता -भसः शुद्धिभूतधाप-येत् । जपौपद्दिष्टमन्त्रेणभारतीपरितुष्टयेत् ।।६।। कुर्यातस्यगात्रशुद्धिचममोहितमतिसुधी। पंचांगन्यस्तमौण सकलीकरणं ततः ।।७।। रेपेहद्भिरात्मानं दुग्ध--ग्गिपुरस्ठितं । ध्यायेदमृतमंत्रणकृत्वास्नानं नतः सुधी ।।८।। स्थापनंयोगपीठस्य विदध्यान्मंत्रवित्ततः । - गुरूपदिष्टमन्त्रोण बहुभक्तिपरायण ।।६।। पट्टकेष्टदलांभोजश्रीषडेन सुगंधिना। _ 'जातिकास्वर्णलेखिन्यां दुर्वादर्भेण वा लिखेत् ।।१०।। ब्रह्महोमनमः शब्दं मध्येकणिकमालिखेत् । कंकप्रभृतिभिवारणैर्वेष्टयेत त्रिरंतरं ।।११।। ॐकारमाणिनमो तगानिशरीरविन्यासकृताक्षराणि । ___ प्रत्येकतोष्ठौवयथाक्रमेण देयानिवान्यष्टसुपुत्रकेष्टः ॥१२।। वाद्य निर्मायावेष्ठ्यकुंभे केनांबुजोपरि । प्रतिष्ठापनमंत्रणस्थापयेत्तत्रभारती ।।१३।। अर्घयेतत्परयाप्रीत्या गन्धपुष्पाक्षतादिभिः । प्रणवादिन-ननामंत्रण यसरस्वती ॥१४॥ (अथदेवोस्तुतिसमाप्तः)-- भानदा-तिमिरमेतियथाविनाशंक्ष्वेदंविनस्य तियथागुरु डागमेन । तद्वत्समस्तदुरितं विरसंचितंमे दिवित्वदीयमुखदर्पव--नेन ॥१५।। कच्चार्वाक सकदिगंबरा। सोगमास्त पिदेवित्वांध्यावंति ज्ञानहेतवे ।।१६।। वरदा भव वागीसे चंद्रगोरप्रभेममः । सुरासुरशिरोरत्नप्रभास्मरेत्पदद्वये ।।१७।। सितांबुजांचर्तुभु। ॥१८॥
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy