SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १४६] मन्त्रकल्प संग्रह अकॉनमः कानमा युप्रेशन करवर पधारमोनमः नेऊलिन उरलॉलोवर २ वाग्वादिनी नमः ANJAY LEEL श्रीनमः अथ मायाबीजाक्षरस्तोत्रम् सवर्णपावं लयमध्यसिद्धमधीश्वरं भास्वररूपभासम् ।। खण्डेन्दुबिंबस्फटनादशोभं, त्वां शक्तिबीजं प्रमनाः प्रणौमि ।।१।। ह्रींकारमेकाक्षरमादिरूपं, मायाक्षरं कामदमादिमंत्रम । त्रैलोक्यवर्णं परमेष्ठिबीजं, धन्याः रतुवन्तीह भवन्तमीशम । २।। शैक्षः सुशिक्षा सुगुरोरवाप्य, शुचिर्वशी धीरमनाश्च मौनी। तदात्मबोजस्य तनोति जापमुपांशु नित्यं विधिना विधिज्ञः ।।३।। त्वां चितयन् श्वेतकरानकार, ज्योत्स्नामयं पश्यति यस्त्रिलोक्याम् । श्रयंति तं तत्क्षरणतोऽनवद्या,-विद्याः कला: शांतिकपौष्टिकाद्याः ।।४।। त्वामेव बालारुणमंडलाभ, स्मृत्वा जगत्तत्करजालदीप्रम् । विलोकते यः किल तस्य विश्वविश्वं भवेद्वश्यमवश्यमेव ।।५।। यस्तप्तचामीकरचारुदीपं, पिंगप्रभं त्वां कलयेत्समंतात् । . सदा मुदा तस्य गृहे सहेलं, करोति केलि कमला चलापि ॥६॥
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy