SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १४४] मन्त्रकल्प सग्रह मधुघृताभ्यां सह होमयेत हस्तप्रमाणेत्रिकोणोहोमयेत कडे अश्वत्थबदरी पलासानां समिद्भिः । अथ अंगन्यासः । संप्रदाय: एकारोललाटे । क्लीकारोलिंगाग्रे मोंकारोहृदये वस्ठापनावेला यां झौंकारस्ठाप्यः उच्चारेणकालेजापाहोमे च ह्रौंकारः समुच्चारणी: । ह्रांह्रींह ह्रौंहः ह्रां ह्रीं ह्र एवं अष्टाक्षराणिअष्टसु लषुन्यसनीयानि यन्त्रोतच्चाग्रे लिख्यते ॐह्रीं भूरसी० भूमिसु दिकुरु कुरु स्वाहाः (भूमिश्चद्विमन्त्रः), ॐ ह्रींवां नमोअरिहंताणं । अशुचि: मिस्वाहाआत्मशुद्ध मन्त्र । ॐवदवद वागवादिनों हांहदययनमः । ॐबदवद वाग्वादिनीही शिरसिनमः ॐवदवद वाग ह. शिखायैनमः ॐवदवदवाग्वादिनी ह्रोव बचायेनम: उवदवद वाग वादिनी ही शिरसिनमः ॐवदंवद वाग वादिनी ह्रः अस्त्राय फुट ऐपंचांगेषु सकलीकरण कार्य अमृते अमृतोद्भवेअमृत वर्षाणि अमृतवादिनिअमृत श्रावयश्राव य संसं क्लीं क्ली क्ल द्रांद्रो द्रावयद्रावयस्वाहा । अमतस्नानमंत्रः। ॐ ह्रीं महापद्मा यसोर्योगपीठाय नमः। योगपीठस्थापन मंत्र । ॐअमले विम- सर्वज्ञ - विभावरिभागीअरिद्ध लद्धयुष्माणस्वाहाः । भारतीप्रतिष्ठामन्त्र । ॐ परस्वत्यैनमः । देवोपूजामन्त्र । ॐवदवदवाग वादिनों नमः । अनेनमंत्रोणप्रागुक्तविधिना जाति का पुष्प १२००० जापोदयः दशांशनहोमश्चकार्यः अवश्यांसिद्धिर्भवति नात्र भ्रांति ।। अभयज्ञानमुद्राक्षमालापुस्तकधारिणी। त्रिनेत्रापात्त – वाणोडरा--लदुमंडिताः ।।१।। लब्धवाणीप्रसादेनमल्लिषणेनसूरिणा। रव्यतेभारतीकल्पस्वल्पजापफलप्रद ।।२।। दक्षोजित प्रया मोनीदेवनाराधनोद्यमी। निर्ममोनिर्मदामंत्री शास्त्रेऽस्मिनोप्रशस्पते ।।६।। पुलिर्नोनन्मगातीरेपर्वतारामसंकुले । रम्येकंतप्रदेसोचा--पंकोलाहलोभितो ॥४॥ तत्रास्ठितत्ततस्नानप्रत्फदेवतार्चनं। ऋर्यान्मंत्रीप्रयोगेणः गुरुणामपि देशत ।।५।।
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy