SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ श्री ऋषिमण्डलस्तोत्र देवदेवस्य यच्च तस्य चक्रस्य या विभा । तयाछादितसर्वाङ्ग मामां हिंसन्तु गोनसा ||३१|| देवदेवस्य यच्च तस्य चक्रस्य या विभा । तयाछादितसर्वाङ्ग मामां हिंसन्तु वृश्चिकाः ||३२|| देवदेवस्य यच्च तस्य चक्रस्य या विभा । तयाछादितसर्वाङ्ग मामां हित्तु काकिनी ||३३|| देवदेवस्य यच्चक्रं तस्य चक्रस्य या विभा । तयाच्छादितसर्वा गं. मामां हिंसत्त डाकिनी ||३४|| देवदेवस्य यच्चक्र तस्य चक्रस्य या विभा । तयाच्छादित सर्वागं मामां हिंसत्तु याकिनी ||३५|| ' देवदेवस्य यच्चक्रं तस्य चक्रस्य या विभा । तयछादितसर्वाङ्ग मांमां हिंसत्त राकिनी || ३६ || देवदेवस्य यच्चक्र तस्य चक्रस्य या विभा । तनाछादितसर्वाङ्ग मांमां हिंसत्तु लाकिनी ॥ ३७ ॥ २ देवदेवस्य यच्चक्र तस्यु चक्रस्य या विभा । तयाछादितसर्वाङ्ग मांमां हिंसन्त शाकिनी ||३८|| देवदेवस्य यच्चक्र तस्य चक्रस्य या विभा । तयाछादितसर्वाङ्ग ं मांमां हिंसत्त, हाकिनी ||३६|| देवदेवस्य यच्च तस्य चक्रस्य या विभा । तयाछादितसर्वाङ्ग मांमां हिंसत्तु राक्षसाः ||४०|| देवदेवस्य यच्चक्रं तस्य चक्रस्य या विभा । तयाछादितसर्वाङ्ग मांमां हिंसत्त भेषजा ||४१ || 6 १ देव० पाकिनी ॥ देव० २ देव० भाकनि देव० योगनी [ १३७ देवदेवस्य यच्च तस्य चक्रस्य या विभा । 5 तयाच्छादितसर्वाङ्ग मांमां हिंसत्त व्यंतरा ॥ ४२ ॥ देवदेवस्य यच्चक्रं तस्य चक्रस्य या विभा । तयाछादितसर्वाङ्ग मांमां हिंसन्त देवताः ||४३|| ܘ 5
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy