SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १३६] मन्त्रकल्प संग्रह • ईश्वरं ब्रह्मणं बुद्ध शुद्ध सिद्धमिव गुरु । ____ ज्योतीरूपं महादेवं लोकालोकप्रकाशकं ।।१८।। प्रहंदाख्यः सवर्णान्तः सरेफो बिन्दुमण्डितः। - तुर्यस्वरसमायुक्तो बहुधानादमालितः ।।१६।। अस्मिन बीजे स्ठिताः सर्वे ऋषभाद्या जिनोत्तमाः । . वर्णनिजैनिजयुक्ता ध्यातव्यास्तत्र संगताः ॥२०॥ ... नादश्चन्द्रसमाकारो बिन्दुर्नीलसमाप्रभः । कलारुणसमा सांतः स्वर्णाभः सर्वतोमुखः ।।२१।। . शिरः संलीन ईकारो विलीनो वर्णतः स्मृतः । . वर्णानुसारिसलीनं तीर्थकृन्मण्डल स्तुमः . २२ । ऋषभाजितनाथं च संभवभिनंदनं । सुमतिं च सुपार्श्व च सीतलं श्रेयसं जिनं ।।२३।। विमलानंतधर्म च शांतिः कुथूर रस्तथा। नमि वा बर्द्धमानं च हरस्थाने नियोजयेत् ।।२४।। . चन्द्रप्रभपुष्पदंतौ नादस्ठितिसमाश्रितो। बिन्दुमध्यगतो !मसुव्रतौ जिनसत्तमौ ।२५।। पद्मप्रभवासुपूज्यो कलापदमधिश्रितौ। . शिरईस्ठितिसंलीनौ पार्श्वमत्री जिनोत्तमी ।।२६।।' एवं तीर्थकराः सर्वे हर:स्थाने नियोजिताः । मायाबीजाक्षर प्राप्ता चत वितिरहता । २७।। गतरागद्वेषमोहा! सर्वेऽपायविद्धिताः । सर्वदाः सर्वकालेषु ते भवत जिनोत्तमाः ।।२८।। देवदेवस्य यच्चक्रं तस्य चक्रस्य या विभा। तयाछादितसर्वा गं मामां हिं संत्र पन्नगाः ।।२६।। देवदेवस्य यच्चक्रतस्य चक्रस्य या विभा। तयाछादितसर्वा गं मामां हिंसत नागिनी ॥३०।। १ एतानषोडशजिनान् । गांगेयंद्य तिसन्नित्रान् । चिकालनौमि सद्भक्तया । हराक्षरमधिश्रितान् ॥१॥
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy