SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १३८] मन्त्रकल्प संग्रह देवदेवस्य यच्चक्र तस्य चक्रस्य या विभा। तयाछादितसर्वाङ्गमामां हिंसन्तु तस्कराः ।।४४।। देवदेवस्य यच्चक्रं तस्य चक्रस्य या विभा। तयाछादितसर्वाङ्गमामां हिंसन्तु वह्नयः ।।४५।। देवदेवस्य यच्चक्रतस्य चक्रस्य या विभा। तयाछादितसर्वाङ्गमामां हिंसन्तु शृगिणः ।।४६।। . . देवदेवस्य यच्चकं तस्य चक्रस्य या विभा। तयाछादितसर्वागं मामां हिंसन्त दंष्ट्रिणः ॥४७॥ देवदेवस्य यच्चक्र तस्य चक्रस्य या विभा। . तयाछादितसर्वागं मामां हिंसन्त रेपलाः । ४८।। । देवदेवस्य यच्चक्रं तस्य चक्रस्य या विभा। ____ तयछादितसर्वाङ्ग मांमां हिंसन्तु पक्षिणः ।।४।। देवदेवस्य यच्चक्र तस्य चक्रस्य या विभा। ____ तयाछादितसर्वाङ्ग मामां हिंसन्तु मुद्गलाः ।।५०।। देवदेवस्य यच्चक तस्य चक्रस्य या विभा। तयाछादितसर्वाङ्गमामा हिंसन्तु जृ भकाः ।।५।। देवदेवस्य यच्च तस्य चक्रस्य या विभा। , तयाछादितसर्वाङ्ग मामां हिंसन्त तोयदाः ।।५२।।२ देवदेवस्य यच्चक्र तस्य चक्रस्य या विभा। तयाछादितसर्वाङ्ग मांमां हिंसन्तु सिंहकाः ॥५३।। देवदेवस्य यच्चक्र तस्य चक्रस्य या विभा। ___ तयाछादितसर्वाङ्ग मामां हिंसन्तु शुकराः ।।५४|| देवदेवस्य यच्च तस्य चक्रस्य या विभा। तयाछादितसर्वाङ्गमांमां हिंसन्तु चित्रकाः ।।५।। देवदेवस्य यच्चक्र तस्य चक्रस्य या विभा। तयाछादितसर्वाङ्गमांमां हिंसन्तु हस्तिनः ।।५६॥ . १ देव० वज्रिणः २ देव० तिग्रहा।
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy