SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ૩૨૨ श्री शांतसु.धा.२.स द्वादश नव रन्ध्राणि निकामं, गलदशुचीनि न यान्ति विरामम् । यत्र वपुषि तत्कलयसि पूतं, मन्ये तव नूतनमाकूतम् ॥ भावय० ॥५॥ अशितमुपस्करसंस्कृतमन्नं, जगति जुगुप्सां जनयति हन्नम् । पुंसवनं धेनवमपि लीढं, भवति विगर्हितमति जनमीढम् ॥भावय०॥६॥ केवलमलमयपुद्गलनिचये, अशुचीकृतशुचिभोजनसिचये । वपुषि विचिन्तय परमिह सारं, शिवसाधनसामर्थ्यमुदारम् ॥ भावय० ॥ ७ ॥ येन विराजितमिदमतिपुण्यं, तचिन्तय चेतन नैपुण्यम् । विशदागममधिगम्य निपानं, विरचय शान्तसुधारसपानम् ॥ भावय० ॥८॥ - y આ અષ્ટકને રાગ બહુ સુંદર છે. સ્ત્રીઓ ગુહલી ગાય છે ત્યારે પાટે બેઠા રે સૂરીશ્વર ગરાયા.' એ રાગને જરા ઢળક આપવાથી આખું અષ્ટક સારી રીતે ગવાશે. ચારે પદો એક સરખા બોલવાના છે અને તેની આખરે “ભાવય રે વપુરિદમતિમલિન” Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002155
Book TitleShant Sudharas Part 1
Original Sutra AuthorVinayvijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1936
Total Pages526
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Yoga
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy