SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ [ २९ सणकुमारचक्कवट्टिचरियं ] Preferreat ससुरा- सुर-मणुयतिहुयणन्भहिओ । णामं सणकुमारो तस्स य वरियं णिसामेह ॥ १ ॥ अस्थि इहेव जंबुद्दीवे दीवे भारहे वासे हत्थिणाउरं नाम नगरं णाणाविहमणिभवणभित्तिप्पहोहामियंधपारं उत्तुंगपाय रोववेयं पायालोयरगंभीरफरिहोवसोहियं कमलिणीसंडमंडियदीहियासयरमणिज्जं । तम्मि य णयरे हियपडिसत्तू वीससेणो णाम णराहिवो । तस्स य महादेवी सहदेवी । ताणं च पुत्तो सणकुमारो सव्वंगावयवसुंदरत्तणेण उवहससुरा - सुररुवरिद्धी सयलकलापारओ । तस्स य मित्तो सूरसुओ कालिंदिणंदणो महिंदसीहो ति । तस्रु ग तेण सह विसयहम हवन्तस्स वच्चइ कालो । अण्णा विचित्तयाए कम्मपरिणामस्स, अवस्संभावित्तणओ तस्स भावस्स, णिग्गओ आसवाहणियाए सणकुमारो । वाहिऊण बहुविहे आसे सह महिंदसीहेणं, कीलिऊण य विचित्तकीलाहिं समारूढो एकम्मि पाहुडागए आसे । विवरीयसिंक्खे तम्मि य आरुहिऊण मुक्की आसो धाविडं वत्ती पंचमधाराए । तओ उज्जाणसिरं गंतूण संजमिया रज्जू जाव य सो विवरीयसिक्खत्तणओ सुट्ठयरं धाविंओ । पुणो वि दढयरं समायटिया रज्जू, तओ सो दढयरं धाविओ । एवं चणियन्तस्स सयलणरवइसमूहस्स सव्वमज्झयाराओ एगागी कयंतेंकरणेणेत्र तुरंगमेण अवहरिओ । कहं ? – एसो वच्चर, एस जाइ, एस गओ, एसो अदंसणमुवगओ । लग्गो अविण्णायवुत्तंतो वीससेणो य सपरियणो मग्गओ । गच्छइ य तुरयखुरुक्वग्रपयवीओ पोन्तो रवई । ताव य लयकालुच्छलिएणेव पवणेण उच्छलिओ रओ । तेण रुद्धा दिसिवहा, खलिओ दिद्विपसरो, समीकया धरणte froणुण्णयपरसा, भग्गा तुरयखुरपद्धई, समाउलीहूया. सामन्ता, विसण्णा मन्तिणो, वृष्णा मग्गोवएसया । एत्थंतरम्मि विष्णत्तो महिंदसीहेण णरवई - "देव ! अबहिओ विही एवंविहवइयरसामग्गीउप्पायणम्मि, अण्णहा कहिं कुमारो ?, कुओ वा एस एवंविहो आसो ?, कत्तो वा एयम्मि समारुहणं कुमारस्त ?, केण वा पओएणं अवहरणं कुमारस्स ? । तयणन्तरं च एवंविहपवणुत्थंभणसमुच्छलियरयणिहाएण भरगाणि पर्यााणि, ण णज्जर पुन्त्तराइओ दिसांविभागो । ता देव ! पडिकूले इमम्मि बम्मीओ त्रि मेरू, गोषयं पि समुद्दो, ऊसवो वि क्सणं, वसिमं पि रणं, घरं पि गोती, बंधुजो विवेरिओ, समं पि विसमं, ता कुणउ पसौयं मह देवो, "देउ देवो पयाणयं णियणयराभिम्नुहं ति । अहं पुण थेवबलसमेओ कुमारं लहिऊण समागमिस्सामि देव्वमत्रमण्णिऊणं ति, अवि र्य-: fares ara coat faहडण-संघडणकरणतल्लिच्छो । जा ण तुलिज्जइ साहसधणेहिं णिइसेक्कसारेहिं ॥ २ ॥ ता तुंगो मेरुगिरी, मयरहरो ताव होइ दुत्तारो । ता विसमा कज्जगई, जाव ण "धीरा पवज्जंति ॥ ३ ॥ काऊ पण जीयं तुलाए जे णिक्खिवंति अप्पाणं । ते साहन्ति सकज्जं, संकति देव्वो वि ताण फुडं ॥ ४ ॥ इय जे णिच्छियमइणो अवहत्थियसुहजसोहमोडीरा । विष्णायगुणविसेसा ताण सिरी देइ सणिज्झं " ॥ ५ ॥ एवंविहबहुपयारेहिं णियत्ताविऊण णरवर्ति पियबलसमेओ महिंदसीहो पैविट्ठो महाडई । साय वेसाहियउं जैइ सिय केणइ अलद्धमैज्झ, जुवइचरिउ जैइ सिय अइकुडिलमैग्ग, सालत्राहणत्थाणि जइ “सिय कइसयसेंकुल, महासैंरु जइ "सिय पोण्डरीयसमाउल, वरणयरु जड़ सिय दीहसाललिंकिय, बाहुबलिमुत्ति जइ “सिय १ गाथेय जे पुस्तके नास्ति । २ 'णीखंड सू । ३ सिक्खे आरुहिऊण तम्मि मुक्को सू । ४ पयतो जे । ५ तवयणे । ६ लग्गइ अ जे । ७ सुरक्खय' जे । ८ लग्गा जे । ९ अहिभो विहा ए जे । १० दिसाभागो सू । ११ यं, देउ सू । १२ देउ पया जे । १३ कुमारो ल सू । १४ वीरा जे । १५ पट्टो जे । १६ जइ सी के जे । १७ मज्झा जे । १८ जइ सी अइ जे । १९ भग्गा जे । २० सिया जे । २१ "संकुला जे । २२ सर जे २३ सिया जे । २४ लंकिया जे । २५ सिया जे Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy