SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ [२८ मघवचक्कवट्टिचरियं] धम्मस्स य सन्तिस्स य अन्तरं तिष्णि सागरोवमाइं पायहीणपलिओवमहीणाई । एयम्मि अन्तरे चक्कवटिदुगं समुप्पणं । तस्स य जहक्कमं चरियं साहिप्पन्तं णिसामेह अत्थि जयपायडगुणा सावत्थी पुरवरि त्ति विक्खाया। तुंगमणिभवणसिहरोवरुद्धरविरहपहा रम्मा ॥१॥ परिवसइ तीए णिग्गयपयावणिज्जियसमस्थमहिवेढो । उन्बूढभुवणभारो मघवं णामेण गरनाहो ॥२॥ पणयासेसणराहिवमणिमउडणिहसमेसिणियपयवीढो । सुंदरतुलियकंदप्पदप्पदप्पुधुरमुरोहो ॥३॥ पणइकमलाण सरो, सज्जणकुसुयाण ससहरो रुइमं । रिवुनलणसलिलवाहो, मइमं सत्यत्वणिम्माओ ॥ ४ ॥ संढो त्ति परिहरिजइ परजुवइजणेण णिप्फलगुणेणं । बंधु ब्व आयरिज्जइ जो भिच्चयणेण तद्दियहं ॥ ५ ॥ विणयाऽऽवज्जियगुरुयणणिहित्तसीसत्तणेण जो वहइ । गवं, ण रज्जभावेण भुवणपरिघोलिरजसोहो ॥ ६॥ परिहलिओ दोसेहिं अवियासेहिं ति णीरसो काउं । कत्थइ अलद्धयामेण जो गुणोहेण आयरिओ ॥ ७ ॥ इय तेण गुणणिहाणेण पुहतिकण्णावयंससरिसेण । सा णयरी पालिज्जइ पालियणीसेस अणेण ।। ८ ॥ बायालधणसुयस्स पंचवरिसलक्खाउयस्स तस्स किं जॉयं ?-- एवं च विविहवररमणिसंगमुहियस्स णरवरिंदस्स । आउहसालाए दढं उप्पण्णं चक्कवररयणं ॥९॥ चक्काणुमग्गलग्गेण णरवरिदेण णिज्जियं भरहं । उप्पण्णा णव निहिणो चोईहरयणेहिं संजुत्ता ॥ १० ॥ चउसद्विसहस्साणं जुवईणं सो पइत्तणं कुणइ । वत्तीससहस्सा णरवतीण आणाए वटंति ।। ११ ॥ पंचेव पुब्बलक्खा आउं परिवालिऊण सो विहिणा । काँउं जिणउवइट धम्म सम्मत्तपरिसुद्धं ॥ १२ ॥ काऊण पवयणुच्छप्पणाइयं दाण-पूयणुज्जुत्तो। जिणबिंब-भवण-न्हाणाइएहि अण्णेहिं वि गुणेहिं ॥ १३ ॥ कालं काऊण तओ उववण्णो वरविमाणरमणिज्जे । कप्पे सणंकुमारे मुरिंदसामाजिक जाओ ॥ १४ ॥ ॥ इति महापुरिसचरिए मघवओ चरिये समत्तं ति ॥ २८ ॥ 'मसिणपय सजे। २णवारिवाहो जे । ३ परिहरिओ जो दोसेहि सावयासेहि णीस। ४ भुवणेण जे । ५ जाय! ति । चोइसर जे । ७ काऊण जिणपणीयं च जे । ८ 'बिबण्हवण-हा(?णा)गाई सू । ९ व परिसमत्तं २८ ॥ जे । १८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001442
Book TitleChaupannamahapurischariyam
Original Sutra AuthorShilankacharya
AuthorAmrutlal Bhojak, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2006
Total Pages464
LanguagePrakrit, English, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy